SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir इतिधातुः ॥५॥ इतीति । आचुकुशुः निन्दति स्म । चुकुशुः रुरुदुः॥६॥ स इति । व्यालीयत लज्जादुःखभरेण शय्यायां विलीनोऽभूदित्यर्पः ॥७॥ Kाराम इति । भृशमायस्तः 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तगुणवत्तयान्तःपुरातस्वनश्रवणेनातिशयेन सातदुःखः। निश्वसनिव इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। पतिमाचुक्रुशुश्चैव सस्वरं चापि चुऋशुः ॥६॥ स हि चान्तःपुरे घोरमातशब्दं महीपतिः। पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥७॥रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जरः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥८॥ सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्। उपविष्टं गृहद्वार तिष्ठतश्चापरान् बहून् ॥ ९॥ दृष्टैव तु तदा रामं ते सर्वेसहसोत्थिताः । जयेन जयतां श्रेष्ठं वर्द्धयन्ति स्म राघवम् ॥१०॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान् वेदसम्पन्नान वृद्धान राज्ञाभिसत्कृतान् ॥१३॥ प्रणम्य रामस्तान वृद्धांस्तृतीयायां ददर्श सः। स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः॥ १२॥ वर्द्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।न्यवेदयन्त त्वरिता राममातुः प्रियं तदा ॥१३॥ कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता । प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ १४ ॥ कुञ्जरः परदुःखस्यापरिहार्यतां मत्वा गुप्तदुःखस्सन्, कुञ्जर इव निश्वसन्नित्यर्थः । वशी स्वायत्तीकृतेन्द्रियः ॥८॥ स इति । पुरुषं द्वारपालाध्यक्षम् ॥९॥ दृष्ट्वेति । जयेन विजयस्वेति जयाशिषा ॥१०-१२ ॥ वर्धयित्वेति । वयित्वा जयाशिषेतिशेषः ॥ १३॥ कौसल्येति । रात्रि रात्रौ “कालावनो शाइतीति । महिप्यः पतिमाचुक्रशुः निनिन्दुः । सस्वरं चापि चुकशुःरुरुदुः॥६॥ स हीति । आसन एव व्यलीयत दुःखभरेण विलीनोऽभवत् ॥७॥ राम इति । आयस्तः स्वजनदुःखप्राप्तखेदः ॥८॥ स इति । पुरुष द्वाराध्यक्षम् ॥९॥ दृष्ट्येति । जयेति विजयी भवेतिशब्देनेत्यर्थः ॥१०-१२॥ वर्द्धयित्वा, जयाशिषेति शेषः ॥१३ ॥ कौस "अपः शुभाही विविः" इत्यमरख । भाजीपपनेनेति भाजीपः पृतिस्तरिमन से भयं यस्यासावाजीवलः सोकं यथा भवति तथा । पूर्वपरितग । मजीवः शवः ताला कान्तिर्यस्य सोजीनलः । शरकान्तिमा नित्यर्थः । " आजोबो जीविका वार्ता " यमरः । "कं शिरः के मुखम्" इति रत्नमाला । "दीली ला लं मयेच प्रकीर्तितम् ।" इति विश्वः ॥ ५॥ - For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy