________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmander
वा.रा.भ. गृहरक्षित्रोः" इत्यमरः ॥२॥ कौसल्यायामिति । युक्तः सावधानः । वर्तते शुश्रूषते ॥३॥न क्रुध्यतीति । यः अभिशप्तोऽपि परुपमुक्तोऽपिनटी अ.का. टाकुयति। क्रोधनीयानि कोघहेतुकर्माणि वर्जयन क्रुद्धान् केवलमाग्रहेण कुपितान प्रसादयंश्ववर्त्तते,सः इतः अस्माद्देशात्प्रवत्स्यति। हन्तेति शेषः॥४॥ स. २०
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राधवः ॥ ३॥ न क्रुध्यत्यभि शप्तोऽपि क्रोधनीयानि वर्जयन् । क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥४॥ अबुद्धिर्वत नो राजा
जीवलोकं चरत्ययम् । यो गतिं सर्वलोकानां परित्यजति राघवम् ॥५॥ अबुद्धिरिति । यः सर्वभूतानां गतिं राघवं परित्यजति स नो राजा अबुद्धिः सन् लोकान् चरति भक्षयति नाशयतीत्यर्थः । “चर गतिभक्षणयोः" जनस्य अन्तःपुरस्य च कृत्येषु प्रवर्तते, योगतिः प्राप्यस्थ प्राप्तिमार्गः । शरणं प्राप्यं चापि यश्चेत्यर्थः ॥२॥ युक्तः सेवातत्परः ॥३॥ न क्रुध्यतीति । यः अभिशप्तोपि श्रुतपारुष्योऽपि न क्रुध्यति । क्रोधनीयानि अन्यक्रोधोत्पादकानि च कर्माणि अनुकम्पया वर्जयन न कुध्यति । क्रोधनीयानि वर्जयन्नित्यनेन स्वस्थ क्रोधक्रियाकर्तृत्व कर्मत्वप्रतिषेधः ॥ ४ ॥ अबुद्धिरिति । यो राजा सर्वभूतानां गतिं राघवं परित्यजति स राजा अबुद्धिः दुर्मतिः, जीवलोकं परति भक्षयति नाशयतीति ॥ ५॥ GI स०-युक्तः शोमनः । "युक्त शोषणम्" इति का निर्णयटीकोके । उपायसम्पनी वा । यतो यस्मात् रामात जन्मप्रभृति सृष्टवायष्टकम् । भस्मासु भस्मदपकक्षितप्रजासु । यथा वर्तते तथा कौसल्यावां जनन्यामपि पावतेते इति सापि जननी । तथापि तो जननीत्वेन व्यतनोदाम इति तत्तपोपुल्यं रामस्य करुणाकरताच मन्यते ॥।अयं राजा दशरथः अकाल इति नरपतितम्य इतरास्सभीयन्ति-भव | राजा दशरथः सर्वभूतानां गति रायन परित्यजति ततोऽबिस्सन् जीरलोक परति । जीवोऽस्यास्तीति जीवः सवासौ लोकश्चेति जीवलोकः, त जन चेतनमात्रम, पूर्णमिति यावत् । परति गछति अनुसरतीति यावत् । यहा। यो राघवं पारल्यजति । रलयोरभेदात् राघवं लाघवं मनोहरवं स परित्यजतीत्यर्थः । “लपुरगुरौ च मनोज्ञे निस्सारे वाग्यवत्" इति मेदिनी । सदष्टं चेदिष्टसिद्धिः स्पादित्यतो वाह य इति । यो राध परियजति सः अयं शुभावह परिन्यजति । अतो नायमित्यधिकम् । अथवा योगतिमित्येक पदन । योगेन स्वभावसिद्धयोगेन तिः आनन्दो यस्य स योगतिः । "आनन्द तीति वदेत्" इति भागवततापयक्तिः । प्रसादयनित्यनुवर्तते । रत्यय रतेः अयो दैवं रत्ययो मन्मथः । रति भयत इति वा एगगस्तम । गोगेनैव कैकेल्यास्सम्बन्धेनैव तिरानन्दो येन तं स्वयं मन्मथ प्रसादयमेव रापा परित्यजति अतोऽयुधिर्वत । फलितमयभिलपति-राजेति । राजा चरत्ययं चरति भयो यस्मिन् कर्मणि तयथा भवति तथा चराययं गतदेवम " एहीडादयोऽन्य पदार्थे " इत्पनेन चरत्ययभिल्यत्र ति सुपा समासः । अजीवलोकन विद्यते जीवो पस्मिन् सोऽजीवः स चासी लोकश्च त स्वशरीर चरति आचरति । पदा पो रामः । चल: बक्योरभेदात् । रलयोरभेदात् याः लक्ष्याः वरः ईवरः । या: बलं यस्मादिलि वा आजिगन्ता सबासौ विलय आजीबलः । यहा आया युद्धे वलं वस्थासौ आजीबलः, यः स परित्यजति सोऽक दावमेव परतीत्यर्थः । यद्वा राजाजीवल: राक्षे राजनि वा चन्द्राय चन्द्रेवा राजा शाहे क्षत्रिये नये" त्यमरः । भाजीवलम् भाग्यां बलं यस्य बलो राहुः सः अकं शिरोरहित यया भवति तथा चरति येन तं राम परित्यजति सोऽबुदित । आपतिभ्यां व इतीणि आजिः । “कदिकारात्-" इति जी । “ आजिभवेत्तयाजी च" इति द्विरुपकोशः
For Private And Personal Use Only