SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गुणैः सुखदुःखादिभिः । समतां प्राप्तः, समानसुखदुःख इत्यर्थः ॥३९॥ प्रविश्येति । अर्थविपत्ति अर्थनाशम् । सुहृज्जनस्य आत्मविपत्तिशङ्कया प्राणनाशशया, विक्रियां न जगाम । स्वविकियास्फरणे सुहजनो नश्यदिति शङ्कया स्वविक्रियां राज्यनाशा नादर्शयदित्यर्थः ॥१०॥ , इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराव्याख्याने अध्योध्याकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥ तस्मिन्निति । आर्तशब्दः। प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागतास् । न चैव रामोऽत्र जगाम विक्रियां सुहृज्जन स्यात्मविपत्तिशङ्कया ॥४०॥इत्याचे श्रीरामायणेवाल्मीकीये आदि श्रीमदयोध्याकाण्डे एकोनविंशःसर्गः॥१९॥ तस्मिंस्तु पुरुषव्याने निष्कामति कृताञ्जलौ । आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा ॥१॥ कृत्येष्वचो दितः पित्रा सर्वस्यान्तःपुरस्य च । गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ २॥ Kआर्तानां यादृशः शब्दस्तादृश इत्यर्थः ॥ १॥ कृत्येष्विति । अन्तःपुरस्य कृत्येषु कर्तव्येषु विषये । गतिः कर्तृत्वेन प्राप्यः । शरणं रक्षिता । “शरणं उचितं स्वाभाविकम् ॥ ३७-३९ ॥ प्रविश्येति । अर्थविपत्तिम्-अभिषेकविघातम् । आत्मविपत्तिशङ्कया प्राणनाशशङ्कयापि ॥ ४० ॥ इति श्रीमहेश्वर । तीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायो एकोनविंशः सर्गः ॥ १९ ॥॥१॥ कृत्येष्विति । यः पित्रा अनोदित एव सर्वस्य स०-अतिभश मुन् यस्याः सा तथा तथा सहितम् । अर्थविपत्ति राज्यापर्यस्य विपत्तिम् । विशरणं विनाशनमितियावत् । सुखजनस्य-लक्ष्मणादेः । आत्मविपत्तिशड्या स्वप्रयुक्तापत्तिशङ्कया, नच विक्रियां चिन्तां जगामेत्यर्थः । जनस्प-दण्डकारण्यवासिजनस्य । आत्मना स्वत एवं अपराध विनैव भागता या विपत्तिः विरुद्धभूता खरादिसेना तक्या सुद्धत शोमनमनस्कस्सन् जगामेत्येष्यपायेनोक्तिः । यद्वा मुखजनस्य काव्यादेरिति ॥४०॥ सराम इत्यनेन सती सीतापि पतिमनुममिष्यतीति भावमाविश्वकार कविरिति ज्ञेयम् । यहा नार्य मानको रामः अपितु दानवबदन इत्ययाह-कृत्येविति। पित्रा चतु मखेन, ब्रह्मणापि यः कृत्येष्वचोदितः । पितामहस्यापि ब्रह्मणः पितृत्वमप्यविरुदम् । " पितरमस्य मूर्द्धन् " इत्यादिप्रयोगात् । "तथा पितामहायान पितरो नाम कीर्तिताः" इत्येतस्य मायोक्तेश्च । कृत्येषचोदितः सर्वस्वतन्त्र इति यावत । पित्रा नपणा सह । मन्तःपुरस्य देहान्तर्गततत्वाभिमानिसर्गस्य । गतिः शरणं च । सोयच प्रवत्स्यतीति तदिच्छयैव निपामिकेति भावः । येषु विषिषु इन् अवयतीति कृत्येवक पान कृत्येष्वचा पित्रा दशरथेन अन्तःपुरजनस्य गतिः शरणमिति सास्तनएव उदितः उक्तः रामः अयप्रवत्स्यतीत्यर्थः । “कृत्यं विदेषिकार्ययोः" इति विश्वः । “ कृत्य विशिषि कार्ये च " इति रमसः ॥२॥ | For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy