________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी.अ.को.
वा.रा.भ.
॥७७॥
रामस्य मुखवेवादिशरीरविकाराभावमभिधाय मानसविकाराभावमप्याह-न वनमिति । सर्वलोकातिगस्य तुल्यमानावमानस्य, परमयोगीश्वरस्ये त्यर्थः॥३३॥ प्रतिषिध्येत्यादि । व्यजने वालव्यजने ॥३४॥ धारयन्निति । रामस्य परदुःखासहिष्णुत्वादुःखशब्देन सुहृजनदुःखदर्शनजं दुःखमुच्यते।
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् । सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥३३॥ प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते । विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥३४॥धारयन मनसा दुःखमिन्द्रियाणि निगृह्य च । प्रविवेशात्मवान वेश्म मातुरप्रियशंसिवान् ॥३५॥ सर्वो ह्यभिजनः श्रीमान श्रीमतः सत्यवादिनः। नालक्षयत रामस्य किञ्चिदाकारमानने ॥ ३६॥ उचितं च महाबाहुर्न जहाँ हर्षमात्मनः। शारदः समुदीर्णीशुश्चन्द्रस्तेज इवात्मजम् ॥ ३७॥ वाचा मधुरया रामः सर्व सम्मानयन् जनम् । मातुःसमीपं धीरात्मा प्रविवेश महायशाः
॥ ३८॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः । सौमित्रिरनुवत्राज धारयन् दुःखमात्मजम् ॥ ३९॥ अप्रियशसिवान् अप्रियमभिधातुकामः । कसुः समासाभ्यासलोप आर्षः ॥३५ ॥ सर्व इति । आकारं विकृताकारम् ।श्रीमान् रामाभिषेकार्थे कृता लङ्कारः॥३६॥उचितमिति। उचितं योग्यम्, सहजमित्यर्थः ॥३७॥ एतादृशदुर्दशायामपिरमपितृत्वरूपं रामशब्दार्थ प्रकटयति-वाचेति॥३८॥तमिति नाशिकान्तियुक्तत्वात् ॥ ३२ ॥ न वनमिति । सर्वलोकातिमस्येव तुल्यप्रियाप्रियस्य योगिन इव ॥ ३३ ॥ प्रतिषिद्ध चेति । ग्यजने वालन्यजने ॥ ३४ ॥ धारपन ke मनसा दुखमिति । स्वजनशोकस्मरणजनितमित्यर्थः। न तु तस्य स्वकीयं किश्चिद्दुःखमस्ति । तदेवाह आत्मवानिति । साक्षात्कृतनित्यनिरतिशयानन्दात्मा। अपियशंसिवान् प्रियमभिधातुकामः ॥३५॥ सा हीति । अभिजनः अभितो वर्तमानजन: । आकारं विकारम् । नालक्षयत नापश्यत् ॥३६॥ उचितमिति । | सत्य-सर्वलोकातिगस्य मुक्तस्य । चित्तविक्रिया मनोविकारः यथा न लक्ष्यते तथेति योजना | नवनगन्तुकामस्य नवन देव देवश्व क्रियमाणं स्तवनम् । वसुरिव वसुः । “वसुर्धनाधिपे" इति विश्वायुक्तेः । धनाधिपमिव विद्यमानं दशरथम् । वसु धनमुदिप रावणादिहननेन पुष्पकमु रहतू घरां च यजतः सर्वलोकातिगत्येव चित्तविकिया लक्ष्यते ॥ ३३ ॥ समता प्राप्तः सुखदुःखादिभिस्समत्वं गतः। सौमित्रिः गुणैः शुभधर्मेः । तं रामम् । अनुवाज तदेव विशदयति-धारयन्निति । यः गुणः सत्वादिपिः । भामजं जमाणम् । उपलक्षणषा सर्वसुपवग्रहः । दुःख-दुःख सुखं चेयेर्थ : । “दुःखमिति सम्प्रोत सुखं खमिति चोष्यते" इति गीतातात्पर्योदाताभिधानात् । “दुरशोमनदुःखयोः " इति विश्वः । धारयन् ममत प्राप्तः ते सौमित्रिः गुणैरप्रधानैः समता प्राप्त इति तमनुवबाजेत्यर्थः । " गुणो मौा | मप्रधाने " इत्यारभ्य " सत्वाद्यावृत्तिरज्जु " इत्यभिधानात् । यथा विपुलविक्रमो वृधमः गुणैः वयवकरमा वक्रगति विहाय समतां प्राप्तो भवति तथेत्यर्थः ॥ ३९ ॥
"
For Private And Personal Use Only