________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
धर्मापेक्षया युल्लिङ्गत्वम् ॥ २६ ॥ स इति । बाष्पमशक्नुवन्, निरोद्धमिति शेषः ॥ २७ ॥ वन्दित्वेति । निष्पपात निजंगाम ॥२८-३०॥ आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनकम् । भाण्डम् उपकरणजातम् । प्रदक्षिणकरणं "प्रशस्तमाङ्गल्यदेवतायतनचतुष्पथादीन् प्रद सरामस्य वचः श्रुत्वा भृशं दुःखहतः पिता। शोकादशक्नुवन् बाष्पं प्रसरोद महास्वनम् ॥२७॥ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा। कैकेय्याश्चाप्यनाया निष्पपात-महाद्युतिः ॥२८॥ स रामः पितरं कृत्वा कैकेयींच प्रदक्षिणम् । निष्क्रम्यान्तःपुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥२९॥ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगामह। लक्ष्मणः । परमक्रुद्धः सुमित्रानन्दवर्द्धनः ॥ ३०॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् । शनैर्जगाम सापेक्षो दृष्टिं
तत्राविचालयन्॥३१॥न चास्य महतीं लक्ष्मी राज्यनाशोऽपकर्षति।लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा॥३२॥ क्षिणमावर्तयेत् " इत्यादिधर्मशास्त्रोकनभयात् नतु तदासत्या । दृष्टिं तत्राविचालयन स्वयं तत्र निरपेक्ष इत्यर्थः । सापेक्ष भरतस्यानेनाभिषेको स्विति प्रार्थनासहितः शनैर्जगाम, तब देवतासान्निध्यसम्भवादिति भावः ॥३१॥न चेति । लक्ष्मी मुखविकासम् । राज्यनाशः राज्यत्रंशः ॥ ३२॥ स इति । बापमशनुधन निरोद्धमिति शेषः ॥२७॥ वन्दित्वेति । निष्पपात निश्चक्राम ॥२८-३०॥ आभिषेचनिकामिति । अभिषेचनप्रयोजनम् । भाण्डम उपकरणम् । आभिषेचनिकभाण्डप्रदक्षिणं । प्रशस्तमाङ्गल्यदेवतायतनचतुष्पधादीन् प्रदक्षिणमावर्तयेत्" इत्यादिधर्मशास्त्रोलजनभयात न तु तदासत्त्या। सापेक्षः| अपगता ईक्षा अपेक्षा, अपेक्षया सहितः सापेक्षा, निरपेक्ष इत्यर्थः । अत एव तब आभिषेचनिकमाण्हे दृष्टिमविचालयन अभवर्तयन जगामेति सम्बन्धः । यद्वा सापेक्षा अपेक्षा अधोवीक्षण तयुक्तः सापेक्षः । यद्वा सापेक्षः वनं प्रतीति शेषः । स्पष्टमन्यत् ॥ ३१ ॥ न चेति । लक्ष्मी मुखप्रसादम् । कान्तत्वात अवि
स-मुमित्रायाः सुमित्राणां च भानन्दमयतीति समित्रानन्दवर्धनः। प्रातरमनातुरो राममनुजगामेति मित्राणि जपिर इति भावः ॥ ३०॥ सापेक्ष न विद्यते पः पालको पेषा ते अपाः तेषु दक्षा, सद। बनेटेति यावत् । तया सहितः सापेक्षाः। नीरक्षकसमक्षणापेक्षो रामः ॥३१॥ कविः पारवश्येन श्रीरामस्वरूपं निरूपयति-जचास्येति । महती लक्ष्मी शोभा सम्पद वा नापकर्षति । कुतः । तत्राप्थाह
तन्त्रः । स्वतन्त्र इति यावत् । एतेन चन्द्रपक्षे कान्तत्वादिति हेतूक्तिः, रामचन्द्रपक्षे तदनुक्तिरिति पूजतेति दोषो नावकाश समता। रति भावः । यदा यः महती लक्ष्मी स्वमा सम्पदंश अपकर्षति वत्र गच्छति तत्र नेष्यति तस्य राज्पनाशो नेत्यर्थः । यथोक संग्रहरामाषणे "चत्र याति खुसन्ततिकेतुस्तक संपदतुला न विपत्तिः" इत्यादि ।
यस्मादयं राज्यनाशः न विद्यते आशा यस्य स नाशः । निष्काम इति यावत् । राज्ये नाशः राज्यनाशः । नमो बुद्धया विवेकेनान्वयः । अथवा व्यधिकरणो नीहिः । लोककान्तस्य लोकमनोहरस्प कान्तवान्मनो शहरापात् शीतरचन्द्रमसः प स यथा : लक्ष्मी नापकर्षति । या लोककान्तस्य जनमनोहरस्व रामस्य कान्तवाद्धेतोः राज्यनाशः लक्ष्मी नापकर्षतिपथा शीतरामः क्षपः न तवेति मतिरेकाष्टान्तः ॥१२॥
For Private And Personal Use Only