SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir त.९६ वा.रा.भ.जउगतस्कन्धः उन्नतस्कन्धः। उन्नतस्कन्धत्वं लिखितवृक्षद्वारा । कोविदारध्वजः कोविदारवृक्षयुक्तो ध्वजः ॥ १८॥ भजन्तीति । एते अश्वारोहाः अधार टी.अ.का. ॥२८॥JMनारुम भजन्ति, इमं देशं प्राप्नुवन्तीत्यर्थः। सादिनः गजारोहाः ॥ १९॥ गृहीतधनुषाविति । दुर्गे स्थित्वा युद्धार्थ गिरेः श्रयणम् ॥ २० ॥ मपीति ।। [असौ हि सुमहास्कन्धो विटपी च महाद्रुमः । विराजते महासैन्ये कोविदारध्वजो रथे ॥] भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् । एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः॥ १९॥ गृहीतधनुषौ चावा गिरि वीर श्रयावहै । अथवेहैव तिष्ठावः सबखावुद्यतायुधौ ॥२०॥ अपि मौ वशमागच्छेत् कोविदारध्वजो रणे ॥२१॥ अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् । त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥२२॥ यन्निमित्तं भवान राज्याच्युतो राघव शाश्वतात् । सम्प्राप्तोऽयमरिवीर भरतो वध्य एव मे ॥२३॥ भरतस्य वधे दोष नाहं पश्यामि राघव । पूर्वापकारिणां त्यागे न धर्मो विधीयते ॥ २४॥ पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव । एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धरास्॥२५॥ अद्य पुत्रं हतं सङ्ग्ये कैकेयीराज्यकामुका । मया पश्येत् सुदुःखार्ता हस्तिमग्न मिव गुमम् ॥२६॥ कैकेयीं च वषिष्यामि सानुबन्धों सबान्धवाम् । कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥२७॥ भपिः कामप्रवेदने । नौ माषयोः ॥२१॥ अपिद्रक्ष्यामीत्यारभ्य शोकः ॥२२॥ यनिमित्तमिति । यनिमित्तं यस्माद्भरताहेतोः ॥२३॥ भरतस्येति।। त्यागे वधे ॥२४॥ पूर्वापकारीति । अपकारच न प्रामादिक इत्याह त्यक्तधर्म इति ॥२५॥ अयेति । सङ्ये युद्धे । “मृधमास्कन्दनं सङ्घयम्" इत्यमरः। |॥२६॥ कैकेयीमिति । वषिष्यामि । इन्तेर्वधादेश आर्ष सानुबन्धा मन्थराद्यनुबन्धसहिताम् । कलुषेण पापेन । “कलुषं वृजिनेनोवमहोदुरितदुष्कृतम्" सादिनः अश्वारोहाः अश्वानासन्न भजन्ति इमं देशं प्राप्नुवन्तीत्यर्थः ॥१९-२२ ॥ यस्मात् भरताद्धेतोः ॥ २३-२६ ॥ सानुबन्धा मन्थराद्यनुबन्धपुक्ताम् ।। कलुषेण पापेन, कैकेयीरूपकलपणेत्यर्थः ॥ २७ ॥ २८३॥ स-सानुबन्धा कुम्जादिपरिवारसहिताम् । वचेः प्रचत्वन्तरस्येदं रूपम् ॥ २७ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy