________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
"रामो राज्यमुपासित्वा" इत्युक्तरीत्या प्रजापालनतत्वज्ञः। न रागोपहतेन्द्रियः इन्द्रियचापलरहित इति न समासः । भोक्तुं पालयितुम् ॥४६॥ नेति । नियमात् नियमेन बध्यान शास्त्रतो वध्यान हन्त्येव । अवध्ये शास्त्रतः अवध्ये विषये ॥१७॥ युनक्तीति । यत्र यस्मिन् पुरुषे तुष्यति तं तुष्टोऽसौ अर्थ रभिलषितपदाथैः युनक्ति योजयति ॥४८॥ शान्तैरिति । शान्तैः शमप्रधानः सर्वप्रजानां कान्तः काम्यमानः। सर्वजनभोग्यरित्यर्थः । अत एव प्रीतिसञ्ज ननैः। दान्त इति पाठे-यमनियमादिरूपतप-क्लेशसहः। "तपः क्लेशसहो दान्तः" इत्यमरः। दीप्तः ग्रीष्मादिकालिकः ॥४९॥ तमिति । मेदिनी मेदिनीस्थल
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन । हन्त्येव नियमाध्यान्न वध्ये न चकुप्यति ॥४७॥ युनक्त्यर्थेः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥४८॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् । गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥४९॥ तमेवडणसम्पन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥५०॥ वत्सः श्रेयसि जातस्ते दिष्टयासौ तव राघव । दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः॥५१॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः। देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥५२॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा। आभ्यन्तरश्च बाह्यश्च पौरजानपदो
जनः ॥५३॥ स्त्रियो बृद्धास्तरुण्यश्च सायंप्रातः समाहिताः। सर्वान देवान्नमस्यन्ति रामस्याथें यशस्विनः॥ ५४॥ जनता ॥५०॥ वत्स इति । तव दिश्या भाग्येन । श्रेयसि श्रेयोनिमित्तम् । वत्सः पुत्रो जातः । पुत्रगुणैर्युक्तः 'पुत्रानो नरकात्रायते" इतिव्युत्पत्ति सिद्धपितृतारकगुणेर्युक्तः । मारीचः मरीचेः पुत्रः । काश्यपः कश्यपगोत्रः॥५१॥ बलमिति श्लोकद्वयमेकान्वयम् । देवासुरमनुष्येषु सर्वो जनः राष्ट्र इतरराष्ट्रे पुरवरे इतरपुरवरे च वर्तमानो जनः। आभ्यन्तरः अन्तःपुरचारी जनः । पौरजानपदः स्वपुरस्वजनपदस्थो जनश्च । विदितात्मनः प्रसिद्ध शीलस्य रामस्य बलादिकमाशंसते प्रार्थयते । मनुष्यशब्दोऽत्र देवादिसाहचर्यादृषिवचनः ॥५२॥५३॥ स्त्रिय इति । स्त्रियः अतिगम्भीरतया स्व। शहन्तीति । नियमाद्धन्ति, अवश्यं हन्तीत्यर्थः ॥४७॥ युनक्तीति । यत्र जने तुप्यति तमथैर्धनैर्युनक्ति योजयति ॥४८-१०॥ वत्स इति । ते वत्सस्तव दिष्टया भाग्येन
श्रेयसि अस्माकं हितविषये जातः । पुत्रगुणैः । पुत्रोचितगुणैर्युक्तः । मारीचः मरीचिपुत्रः ॥५१ ॥बलमिति । देवासुरमनुप्येषु पुरवरे वर्तमानस्सर्वोपि जनः राघवस्य बलारोग्यादिकम् आशंसत इति योजना॥५२॥ आशंसते प्रार्थयते । आभ्यन्तरः अत्यन्तसेवकः॥५३शास्त्रिय इति । समाहिताःसावधानारामस्यार्थे रामाभ्युदयविषये।
मुनि०-वस रति । ते वासः ता दिष्टया माश्येन तपाइएन श्रेषसि जातः, जनानां श्रेयसि जातः । दिष्टया पुत्रगुगेर्युक्तः-पुनाप्नो नरकात्रायत इति व्युत्पत्तेः पिततारकगुग युक्तः ॥ ११ ॥
For Private And Personal Use Only