________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
व्यसनेषु अल्पानल्पविचारमन्तरेण व्यसनपदार्थेषु । भृशं व्यसनवतोयादृशं तादृशं न किन्तु पङ्कमनगज इव स्वमाहात्म्यानुगुणं यावत्सत्ताकं च टी .अ.का. दुःखितो भवति नतु दिनक्रमेण विस्मरति, इदं दुःखं मत्परिपालनवैगुण्येन खल्लागतमिति नितरां दुःखितो भवति । "हीरेषा तु ममातुला"इति वक्ष्यति।
म०२ उत्सवेषु पुत्रजननादिषु सर्वेषु पुत्रीजननाद्यनादरविरहेण द्वारि चूतकिसलयमालाबन्धनमुपधीकृत्य प्रवृत्तेष्वित्यर्थः। पितेव पुत्रादीनां पुत्राद्युत्सवेषु यः। पितुः परितोषो जायते स द्विविधः । पामराणामर्थलाभलौकिकसहायनिमित्तः, पण्डितानां स्वोत्तारकत्वनिमित्तश्च । एवमुभयविधपरितोषो रामस्या ।
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः । स्मितपूर्वाभिभाषी च धर्म सर्वात्मना श्रितः ॥ ४३ ॥ सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः । उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४४ ॥ सुभ्रूरायतताम्राक्षः साक्षा द्विष्णुरिव स्वयम् । रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः॥४५॥ प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः।
शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ॥ ४६॥ प्यस्ति "प्रनृत्यन्ति पितामहाः। यद्येकोऽपि गयां ब्रजेत्” इतिवत् । “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।बहुजन्मसहस्रान्ते दिष्टया यस्तु प्रपद्यते॥" इति प्रत्याशासम्भवात् । अत्र परिशब्दो वीप्सायां वर्तते । अत्रापि भृशमित्यनुवर्तते ॥४२॥ सत्यवादीति । अतिसङ्कटावस्थायामपि सत्यवचनशीलः।। सर्वात्मना धर्म श्रितः अतिदुर्घटदशायामपि धर्म न त्यजतीत्यर्थः।।४।।सम्यगिति। श्रेयसां सम्यग्योक्ता सम्पादकः। न विगृह्यकथारूचिः"न विगृह्यकथां । कुर्यात्" इतिनिषिद्धयोर्जल्पवितण्डयोनिवृत्तरागः। निवृत्तरागत्वं किमवत्कृत्वात् ? नेत्याह उत्तरेति ॥४४॥ उक्तकल्याणगुणानुरूपाकारसौभाग्यमाहसुभूरिति । शूरस्य भावः शौर्यम्, तच्च मरणनिर्भयत्वम् । “शूरो मरणनिर्भयात्" इतिवचनात् । वीर्य स्वयमविकृतस्सन् परान् विविधमीरयति । विद्रावयतीति वीरः, तस्य भावो वीर्यम् । दुष्प्रवेशचक्रव्यूहादिविशिष्टसैन्ययुक्तान देवासुरानपि येनोत्साहेनाक्रमति स पराक्रमः ॥ ४५ ॥ प्रजेति । अधिकदुःखो भवति । दुःखकर्तृभिः स्वदुःखं बिहाय निवारणीयं महदुःखं प्राप्नोतीत्यर्थः । पितेवेत्यत्रापि भृशमित्यसुषज्यते । परितुप्पति साक्षाजनक इव आनन्द ॥१६॥ युक्तो भवतीत्यर्थः ॥ ४२ ॥ ४३ ॥ न विगृह्य कथारुचिः-विगृह्य कलई कृत्वा जल्पवितण्डात्मककथारुचिर्न भवतीत्यर्थः ॥ ४४ ॥ सुभूरिति । शौर्यवीर्यपराक्रमैः शौर्य युद्धे निर्भयेन प्रवेशसामर्थ्यम् , वीर्य स्वस्याविकृतस्यैव परेषां विकारापादकत्वम्, पराक्रमस्तु युद्धे लघुसञ्चारः ॥ ४५ ॥ ४६॥
For Private And Personal Use Only