________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Ju शरीरीत्यर्थः । अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्ताम्यर्चावताररूपेण नानावतारशालीत्यर्थः । अनुरूपः ओः रुद्रस्य रूपं शरीरं तद्विलक्षण
शरीरः। “वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु" इत्यायुक्तरूपविलक्षणरूपः पुण्डरीकाक्षत्वादियुक्तः। उस्वरूपभिन्न इति त्रिमूर्ति सासाम्यं च निरस्यते । वीनां पक्षिणां नाथो विनाथः हंसः तत्सम्बन्धी वैनाथः । अण्यादिवृद्धिः। हंसवाहनः चतुर्मुखः तत्सहितः सवैनाथः नाभिपद्मस्थल| स्थितचतुर्मुख इत्यर्थः । वैनाथो गरुडवाहनो या। नाथत्वे हेतुर्लक्ष्मीवानिति । नित्ययोगे मतुप । “ह्रीश्च ते लक्ष्मीश्च पत्न्यो" "अप्रमेयं हि तत्तेजो यस्य
अनेन श्रेयसा सद्यः संयोज्यवमिमां महीम् । गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ ४ ॥
यदीदं मेऽनुरूपार्थ मयासाधु मुमन्त्रितम् । भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ १५॥ साजनकात्मजा" "वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नस्तरन्ति" इति। पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमाह लक्ष्मणाग्रज इति । लक्ष्मण शब्द: कैर्यपरमात्रीपलक्षणार्थः । अग्रज इति तत्रिरुप्यत्वात्नया आश्रितपारतन्त्र्यमुक्तम् । ननु कथमयमनुरुपो नाथः ? ब्रह्मरुद्धादयोपि हि सन्ति। नाथा इत्यत्राह त्रैलोक्यमपीति । कृतकमकृतकं कृतकाकृतकमित्युक्तं समस्तं जगदित्यर्थः । यननाथेन नाथवदित्यनेनेन्द्रादिव्यावृत्तिः। तरपा ब्रह्मरुद्रादि। व्यावृत्तिः। तन्नाथत्वस्यैतन्मूलत्वात् “युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः। पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ॥ महादेवः सर्वमेधे महात्मा पाहुत्वात्मानं देवदेवा बभूव" इत्यादि स्मृतयः तत्र मानम् लोक्यं नाथात्तरं रक्ष्यापेक्षया रक्षकत्वराधिकेत्यर्थः ॥ १३॥ अनेनेति । इमां मया चिर)
कालधृतां महीं तस्मिन् ज्येष्ठे सुते निवेश्य, महीपालनमा निक्षिप्येततर्थः। अनेन तत्रिवेशरूपेण श्रेयसा च महामवं सद्यः संयोज्य गतकेशः गतराज्य भरणक्लेशा भविष्यामि । रामाभिषेकस्य द्वे फले, मयाः श्रेयोना विश्रान्तिश्चेति भावः ।। १४ ॥ यदीति । इदं रामाभिषेकरूपं कार्य मे राज्यभरण धान्तस्य वृद्धस्य मे यद्यनुरूपाथै उचित प्रयोजनकं चेत् मया वा साधु सुमन्त्रितं यदि सम्यक् विचार्यारब्धं चेदित्यर्थः । तदा भवन्तः मे मह्यम् । अनु । येन लक्ष्मीयुक्तेन नायेन त्रैलोक्यमपि नायवत्तरम, चतुर्मुखेन्द्रादय इव नायवन्मात्रं न, किन्तु नाथवत्तरम् अनुरूपस्वामिकम् । स लक्ष्मणाग्रजः त्रैलोक्यान्तर्गताना वो युष्माकम् अनुरूपी नाथः स्यादिति योजना ॥ १३ ॥ अनेनेति । इमां चिरकालधृतां महीं सुते सनिवेश्य अनेन तन्निवेशरूपेण श्रेयसा महीं सन्नियोज्य तक्केशो भविष्यामीति सम्बन्धः ॥ १४ ॥ चलिः । मे इदनभिरेकरू कार्यम अनुरूपार्थं भवतामनुकूलार्थ यदि मया साधु सुमन्त्रितं यदि मे तद भवन्तोऽनुला
For Private And Personal Use Only