________________
Shri Maha
Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kalassagarsun Gyarmandie
मिव, वरुणस्य सदाचारनियमनमेव । एतद्दणचतुष्टययुक्तत्वान्नरेन्द्रेण यमादयो व्यावय॑न्त इत्यर्थः। यद्धा यतो महता वृत्तेन युक्तः ततो हेतोः एकेका दिग्वर्तिपूजारक्षकयमादिभ्यः विशेष्यते अतिशीयते ॥३५॥ अहो इति । साध्वसाधुनी लोके विभजन व्यवस्थापयन् । राजान स्याचेत् । इदम् अराज
अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन । राजा चेन्न भवेल्लोके विभजन साध्वसाधुनी ॥३६ ॥ जीवत्यपि महाराजे तवैव वचनं वयम् । नातिकमामहे सर्वे वेलां प्राप्येव सागरः॥ ३७॥ स नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् । कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च ॥ ३८ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयोध्याकाण्डे सप्तषष्टितमः सर्गः ॥६७ ॥
तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः॥१॥
यदसौ मातुलकुले पुरे राजगृहे सुखी। भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः॥२॥ कत्वम् । अहो तम इव स्यात् । यतः किंचन कर्तव्याकर्तव्यं न प्रज्ञायेत । यद्वा साध्वसाधुनी विभजन् राजा लोके न भवेत् चेत् इदं जगत् किश्चन किश्चिदपि । न प्रज्ञायेत न प्रतीयेत किंतु तम इव स्यात् सूर्याभाव इव तमोरूपमेव स्यात् ॥ ३६ ॥ जीवतीति । महाराजे जीवत्यपि वयं तव वचनं नातिकमामहे इदानी किमुतेति भावः ॥३७॥ स इति । हे द्विजवर्य वसिष्ठ । सः त्वम् । नः अस्माकम् । वृत्तम् अराजकत्वप्रमुपितं सर्व कृत्यं समीक्ष्य नृपं विना राज्यमरण्यभूतं स्यादित्यपि समीक्ष्य इक्ष्वाकुसुतं दशरथतनयम् अभिषिञ्चेति योजना ॥ ३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे
पीताम्बराख्याने अ० सप्तपष्टितमः सर्गः ॥६७॥ तेषामित्यादि । मित्रामात्ययणान् मित्रभूतामात्यगणान् सुमन्त्रादीन् । ब्राह्मणान् मार्कण्डेयादीन् । Himan यदित्यादि । राजगृहे राजगृहाख्ये पुरे । यद्यस्मात् वसति तत्तस्मात् जवनाः वेगवन्तः दूताः गच्छन्विति सम्बन्धः। किं समीक्षामहे किं विचा त्वमेव, इन्द्रस्य पालनमेष, वरुणस्य सदाचारनियमनमेव । एतद्गुणचतुष्टपयुक्तत्वानरेन्द्रण यमादयो ब्यावर्तन्त इत्यर्थः ॥ ३५ ॥ अहो इति । साधु असाध्विति | विमजन् व्यवस्थापयन राजा लोके न भवेत् इदं जगत् । किञ्चन किञ्चिदपि । न प्रज्ञायेत न प्रतीयेत किन्तु तम इव स्पादित्यर्थः॥॥३७॥ स न इति
संवृत्तं राज्यस्थापननिष्कासनरूपसामर्थ्य नृपं विनारण्यभूतं राज्यं च समीक्ष्य इक्ष्वाकुसुतम् इक्ष्वाकुवंशकुमारं अमिषिवेति सम्बन्धः ॥३८॥ इति श्रीमहेश्वरतीर्थ समीरामा अयोध्याकाण्डप्याख्यायो सप्तपष्टितमासर्गः॥१७॥१॥ यदित्यादिलोकद्वयमेकं वाक्यम् । यो राजगृहे राजगृहास्ये पुरे पद्यस्मात वसति तत्तस्मात् । जवनाः
For Private And Personal Use Only