SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भ परयामः । राज्ञेव भरताय राज्यस्य दत्तत्वादितिभावः ॥२॥३॥ तथैवामात्या अनुजानन्ति गच्छन्विति ॥४॥ एहीति । सिद्धार्थविजयजयन्ताशोशटी.अ.का. काख्या मन्त्रिसमाननामानो दूताः नतु मन्त्रिणः। मन्त्रिव्यतिरिक्तनन्दनशब्दसहपाठात् । पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः' इत्युपरि वक्ष्य स०६८ तच्छीघ्रं जवना दूता गच्छन्तुत्वरितैर्हयैः। आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ ३॥ गच्छन्त्विति ततः सर्वेवसिष्ठं वाक्यमब्रुवन् । तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ॥४॥ एहि सिद्धार्थ विजयजयन्ता शोकनन्दन । श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥५॥ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः । त्यक्त शोकैरिदं वाच्यः शासनाद्भरतो मम ॥६॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च नियहि कृत्यमात्ययिकं त्वया ॥७॥ मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् । भवन्तः शंसिधुर्गत्वा राघवाणामिम क्षयम् ॥८॥ कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥९॥ दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम् । केकयांस्ते गमिष्यन्तोहयानारुह्य सम्मतान् ॥१०॥ माणत्वाच्च । इतिकर्तव्यं कार्यकलापम् ॥५॥ पुरमिति । त्यक्तशोकः, भवद्भिरितिशेषः । इदं वक्ष्यमाणं वचनं मम शासनात् भरतो वाच्यः॥६॥ पुरो हित इति । मन्त्रिणः प्राहुरिति विपरिणामः । अत्ययः कालातिपातः । तं प्राप्तमात्ययिकम् । “ विनयादिभ्यष्ठक" इतिठक । तादृशं कृत्यमस्ति अत स्त्वरमाणो निर्याहीति वाच्य इत्यनुकर्षः। यद्वा अत्ययः कृच्छं तत्र भवमात्ययिकम् । “ अत्ययोऽतिकमे कृच्छ्रे " इत्यमरः । कृत्यमस्तीतिशेषः ॥ ७॥ मा चेति । मा शंसिषुरित्यन्वयः । राघवाणां क्षयम् अपचयम्, तेजाक्षयमित्यर्थः । “निलयापचयो क्षयः" इत्यमरः ॥ ८॥ कौशेयानीति । कौशेयानि पट्टवस्त्रविशेषान् । राज्ञः केकयराजस्य ॥९॥ दत्तपथ्यशना इति । दत्तपथ्यशनाः दत्तमार्गाशनहेतुभूतद्रव्या इत्यर्थः । स्वनिवेशगमनं । वेगवन्तः दूताः गच्छन्विति सम्बन्धः । किं समीक्षामहे किं विचारयामः॥२-४॥ सिद्धार्थादयो मन्त्रिसमामनामानो दूताः, न मन्त्रिणः॥५॥६॥ आत्ययिकम् अत्ययः अतिक्रमः तत्रभवमात्यायिकम्, अतिक्रमजन्य कृत्यमस्तीत्यर्थः । “अत्योऽतिक्रमे कृच्छ्" इत्यमरः॥७॥८॥ कोशेयानीति । राज्ञः केकयराजस्य ॥९॥ दत्तपध्यशनाः स-स्वया भात्ययिक अतिक्रमणयोग्य फत्पमस्ति । वदागमनकाधीनप्रयोजनमस्तीति यावत् ॥ ७ ॥ शंसितारति "माछि लुङ्" इति लुङ् सर्पलकारापवादः । अत एवाडभावः । इतः कैकेयीनिमित्तं NINषम अनर्थम । राघवाणां क्षयं विलापम् “ विलापापचयो क्षयो" इति निफ्टुः ॥ ८॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy