________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. ॥२१॥
लिप्ताः ॥२८॥ ययेति । तथा राष्ट्रमिति न शोभत इतिशेषः॥२९॥ ध्वज इति । ध्वजो रथस्येत्यादिदृष्टान्तार्थ वचः। प्रज्ञानं ज्ञापकम् । ज्ञान लिङ्गम् ।।
शटी.अ.का. ध्वजः प्रकाशकः । इतः भस्माटोकास्प्रेत्य देवत्वं गत इत्यर्थः ॥ ३०॥३१॥ येहीति । सम्भिन्नमर्यादा उक्तिस्वस्वजातिवर्णाश्रममर्यादाः । मतएव, स. ६७
यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् । अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥२९॥ ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः। तेषां यो नो ध्वजो राजा स देवत्वमितो गतः ॥ ३०॥ नाराजके जनपदे स्वर्क भवति कस्यचित्। मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ ३१॥ ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्न संशयाः। तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ ३२॥ यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः॥३३॥ राजा सत्यं च धर्मश्च राजा कुलवता कुलम् । राजा माता पिता चैव
राजा हितकरो नृणाम् ॥३४॥ यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः॥३५॥ पूर्व राजदण्डनिपीडिताः ये नास्तिकास्ते इदानीं छिन्नसंशयाः राजदण्डशकारहिताः सन्तः, भावाय सद्भावाय प्रभावाय वा । कल्पन्ते समस्तदेष्टिक पीडासमर्था भवन्तीत्यर्थः ॥ ३२ ॥ ययेति । दृष्टिः शरीरस्य यथा प्रवर्तते हितसाधकत्वेनादितनिवारकत्वेन च सदेव प्रवर्तते । सत्यधर्मयोः प्रभवः। कारणं राबापि राष्ट्रस्य तथा प्रवर्तत इत्यर्थः ॥ ३३ ॥ राजेति । कुलवता क्षेत्रबीजशुद्धिमताम् । कुलं कुलाचारप्रवर्तकः॥३१॥ यम इति । नरेन्द्रेण महता वृत्तेन सर्वप्रकाररक्षणरूपचरित्रेण । विशेष्यन्ते अधाकियन्ते। यकि गुणश्छान्दसः । यमस्य दण्डनमात्रम्, कुबेरस्य धनदत्वमेव, इन्द्रस्य पालन गान्टेकवद्भावः। संवदन्तः व्याकर्वन्तः । वन ऋषीणां निवासेषु ॥ २४-२९ ॥ प्रज्ञानं ज्ञापकम् ध्वजः प्रकाशत इत्यर्थः। यो नो ध्वजः लक्षणम् ॥३०॥३१॥ एवमरा
जके दोषानमिधाय सराजके गुणानाह-ये विति । सम्मिन्नमर्यादाः त्यक्तमर्यादाः । छिन्नसंशया कृत्याकृत्यविचारशून्याः । राजदण्डनिपीडिताः । मावाय साधु । तत्वाय कल्पन्ते योग्या भवन्ति । नूपे सतीति शेषः ॥ ३२ ॥ यति । दृष्टिः चक्षुनित्यं शरीरस्य प्रवर्तते हितसाधनत्वेनाहितनिवर्तकत्वेन चेति शेषः सिषा नरेन्द्रः
॥ राष्ट्रस्य धर्माधर्मयोः प्रभव उत्पत्तिस्थानं प्रवर्तकस्सन्नित्यर्थः । प्रवर्तत इति सम्बन्धः ॥ ३३ ॥राजेति । राजा सत्यं धर्मश्च तयोः प्रवर्तक इत्यर्थः । कुलं कुलाचार प्रवर्तकः ॥ ३४ ॥ यम इति । नरेन्द्रेण महता वृत्तेन सर्वप्रकाररक्षणरूपचरित्रेण यमादयो विशेष्यन्ते अधाक्रियन्ते । यमस्य दण्डमात्रत्वम्, कुबेरस्य धनप्रदान
For Private And Personal Use Only