________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी.अ.का.
वा.रा.भू. श्रितो जनः सुखमेधते हि ॥४८॥ तेषामिति । गुप्तिपरीहारैः इष्टप्रापणानिष्टनिवारणैः । ते त्व षां भरणं पोषणं कृतं कच्चित् । तस्थावर्जनीयत्वमाह
स. १०० ॥२९७॥ रक्ष्या हीति ॥ १९॥ कचित्रिय इति । स्त्रियः स्वस्त्रियः। सान्त्वयसि तदनुकूलतया वर्तसे । सुरक्षिताः अन्यपुरुषसम्भापणादिभ्य इतिशेषः । आसां
स्त्रीणाम्, वचनमिति शेषः। न श्रद्धधासि आदरेण यथार्थबुद्धया न शृणोषीत्यर्थः। गुह्यं न भाषसे ताभ्य इति शेषः । स्त्रीणामतिचञ्चलमतित्वेन रहस्यभेद प्रसङ्गादिति भावः॥५०॥ कच्चिन्नागवनमिति। नागवनं गजोत्पत्तिस्थानभूतं वनम् । तदरक्षणे परैर्गजग्रहणप्रसङ्ग इति भावः। धेनुकाः गजग्रहणसाधन
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ १९ ॥ कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः। कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥५०॥ कच्चिन्नागवनं गुप्तं कञ्चित्ते सन्ति धेनुकाः । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥५१॥ कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाहे राजपुत्र महापथे ॥ ५२ ॥ कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥५३॥ भूताः करिण्यः । “करिणी धेनुका वशा" इत्यमरः । गणिकाश्वानां गणिकाः कारण्यः "वेश्याकरिण्योगणिका " इति वैजयन्ती । गणिकाश्चाश्वाश्च गणिकाश्वाः तेषां गणिकाश्वानां कुञ्जराणां च न तृप्यसि कच्चित् । तत्सम्पादनविषये तृप्तिं न प्राप्नोषि कच्चिदित्यर्थः। “पूरणगुण-" इत्यादिना समासप्रतिषेधेन सूचिता पष्ठी ॥५१॥ कच्चिदर्शयस इति । विभूषितम्, आत्मानमितिशेषः । महापथे सभायामिति यावत् । प्रातः सभायां स्थित्वा मनुष्याणां विभूपितमात्मानं दर्शयसे कचिदिति सम्बन्धः । अन्यथा राजारोग्ये तेषां शङ्का स्यादितिभावः ॥५२॥ कच्चिन्न सर्व इति । कर्मान्ताः आश्रितः लोको जनः मुखमेधते सुखं प्रामोति हि ॥ ४८ ॥ तेषामिति । गुप्तिपरीहारैः गुप्तिरिष्टप्रापणम्, परीहारः अनिष्ट निवारणं तैस्तेषां कृषिगोरक्षजीविना भरणं NIRen कृतं कश्चिदिति सम्बन्धः ॥ ४९ ॥ आसां न श्रदधासि वचन मिति शेषः । ५०॥ नागवनं गजोत्पत्तिस्थानभूतं बनम् । धेनुकाः करिण्यः "करिणी धेनुका वशा" इत्यमरः । गणिकाश्वानां गणिकाः करिण्यः " वेश्याकरिण्योगणिका" इति वैजयन्ती। गणिकाश्वानां कुञ्जराणां च न तृप्यसे कचित । तत्सम्पादनविषये तृप्ति नाप्नोषि कञ्चिदित्यर्थः ॥ ५१ ॥ विभूषितम्, आत्मानमिति शेषः ।। ५२॥ कान्ताः विष्टिप्रभृतिनीचकर्मकराः। अविशड्या विनम्भेण ते न प्रत्यक्षाः कश्चित
For Private And Personal Use Only