________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बालेति । क्रीडेकरसत्वाद्वालादृष्टान्तः, दुःखापरिज्ञाने वा बालादृष्टान्तः । अबालचन्द्रनिभाननेतिच्छेदः । रामे अधीनात्मा आसक्तचित्तेत्यर्थः । यद्वा रामारामे रामरूपारामे ॥ १० ॥ तद्गतमिति । यद्यस्मात्कारणात् । अस्याः सीतायाः हृदयम् । तद्गतं रामगतम् । जीवितं च तदधीनम् तस्माद्वनं रामसहितम् अयोध्या भवेत् । रामहीना अयोध्यापि तथा वनं भवेदित्यर्थः ॥ ११ ॥ पथीत्यादिना सीताया उल्हास उच्यते । दृट्वेति सर्व बालेव रमते सीताऽबालचन्द्रनिभानना। रामारामे ह्यधीनात्मा विजनेऽपि वने सती ॥ १० ॥ तद्गतं हृदयं ह्यस्या स्तदधीनं च जीवितम् । अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ॥ ११ ॥ पथि पृच्छति वैदेही ग्रामांश्च नगराणि च । गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि ॥ १२ ॥ रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी । अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ १३ ॥ इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ १४ ॥
त्रान्वेति । रामं लक्ष्मणं वा पृच्छति पृष्ट्वा जानाति च । अयोध्यायाः कोशमात्रे विहारं क्रीडां संश्रितेव स्थिता । यद्वा विहरन्त्यस्मिन्निति विहारः तम् । अधिकरणे घञ् । उद्यानमित्यर्थः ॥ १२ ॥ १३ ॥ अयोध्यानिर्गमकालिकं कैकेयीविषयकं सीतायाः परुषं वचनं कौसल्यायाः प्रियमिति वक्तुमुप क्रम्य तस्य वृद्धयोर्जीवननिराशाहेतुत्वं मत्वा नोचितमिदं वकुमित्यस्मरणव्याजेनोपारमतेत्याह - इदमेवेत्यादि । अस्याः सीतायाः सम्बन्धि इदमेव | स्मरामि प्रस्तुतवृत्तान्तमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा उपजल्पितं हठात्सीतयोक्तं वाक्यम् । इदानीं मा मां प्रति न भातीति सूतः प्रमादात् इदं गोपनीयमित्यवधानाभावात् पर्युपस्थितं सीता वचनत्वेन वक्तुमुपक्रान्तं तद्वाक्यं ध्वंसयित्वा प्रच्याव्य देव्याः ह्लादनम् आह्लादुनकर म् उपक्रान्तवाक्यवदेव्यास्सन्तापाहेतुभूतं मधुरं वचनमब्रवीदिति पदयोजना। सहसा त्वरया । उपजल्पितम् अकमेणोक्तमित्यस्मरण हेतू पदर्शनम् । कैकेयीसंश्रितमित्युपक्रान्तांशः इदं स्मरामीति पुनः स्मरेति चोदना व काशाप्रदानम्, इदानीं भवदुःखदर्शनसमये मा मांप्रति न भातीति ध्वंसनप्रकारः ॥१४॥ बालेति । अबालचन्द्रनिभाननेति पदच्छेदः । बालेव रामे रमते ॥ १० ॥ तद्वतमिति । यतस्तस्पा हृदयं तद्गतं रामगतम् तस्मात्कारणात् यथारामयुक्तं वनम प्ययोध्या तथा रामही नाप्ययोध्या वनं भवेत् ॥ ११ ॥ परिपृच्छतीति । उद्यानभिव वनमाश्रिता वैदेही प्रामादीनि दृष्ट्वा रामं वा लक्ष्मणं वा परिपृच्छति पृष्ट्वा जानातीति सम्बन्धः | १२ ।। १३ ।। इदमेवेति । अस्याः सीतायाः सम्बन्धि, इदमेव प्रस्तुतवृत्तान्तजातमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं
For Private And Personal Use Only