SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भू. ॥१७६॥ टी.अ.को. स. ५२ दीनि ।। ९०-९३ ॥ भवेति सावधान इति शेषः। अदृष्टे अदृष्टपूर्वे। नः आवयोः "अस्मदो द्वयोश्च" इतिबहुवचनम् । तावच्छब्दः साकल्यार्थकः अन्योन्यस्य साकल्येन रक्षा कर्तव्यतिसम्बन्धः।। ९४-९६॥ यत्नस्यावश्यकर्त्तव्यत्वे युक्तिमाह-नहीति। अतिकान्ता अतिक्रान्तकाला। काचन क्रियान पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः। अयोध्या वनवासात्तु प्रविशत्वनघोऽनघे ॥ ९॥ तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता। दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ ९२ ॥ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः॥ ९३ ॥ अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्द्धनम् ।भव संरक्ष णार्थाय सजने विजनेऽपि वा ॥ ९४ ॥ अवश्यं रक्षणं कार्यमदृष्टे विजने वने। अग्रतो गच्छ सौमित्रे सीता त्वामनु गच्छतु ॥ ९५॥ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् । अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ ॥ ९६॥ न हि तावदतिक्रान्ता सुकरा काचन क्रिया। अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ ९७॥ प्रनष्ट जनसम्बाधं क्षेत्रारामविवर्जितम् । विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ ९८॥ श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः। अनन्तरं च सीताया राघवो रघुनन्दनः ॥ ९९ ॥ गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य । अध्वप्रकर्षाद्रिनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ॥१०॥ सुकरा हि पुनः सन्धातुं न शक्या हीत्यर्थः। तस्मात्काले सावधानतयास्माभिःस्थातव्यमिति भावः। सम्बाधः सम्मर्दः । क्षेत्रं शाल्यादिवृद्धिस्थलम् । विषमं निनोन्नतप्रदेशयुक्तम् । प्रपतन्त्यस्मिन्निति प्रपातः गतः । हि यस्मादद्य प्रवेक्ष्यति तस्माहुःखं वेत्स्यतीति सम्बन्धः । इति सुमित्रानन्दवर्द्धन मनवी दित्यन्वयः ॥ ९७-९९ ॥ गतमिति । गङ्गापरपारं गङ्गायाः अपरं पारम् । प्रततं नीरीक्ष्य अविच्छिन्नं निरीक्ष्येत्यर्थः। तपस्वी सन्तापयुक्तः । “तप सन्तापे" इतिधातुः । प्रतपन्नितिपाठे-तापवानित्यर्थः । तपस्वी शोचनीयः। अध्वप्रकर्षात् मार्गविप्रकर्षात् । विनिवृत्तदृष्टिः विनिवृत्तदृष्टिव्यापारः॥१०॥ अथेति । संरक्षणार्थाय, सीताया इति शेषः ॥ ९४-९६ ॥ नहि तावदिति । असुकरेति पदच्छेदः । असुकरा दुष्करा । काचन क्रिया ताबत पूर्व नातिक्रान्ता इतः प्रभृति दुष्करः, क्रियारम्भ इति यावत् । अद्येत्यादिसार्धश्लोकमेकं वाक्यम् ॥९७ ॥ प्रनष्टेति । विषमं निम्रोन्नतम् । प्रपातं गादि । यस्मादद्यैव हि वनं प्रवेक्ष्यति ॥१७६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy