________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.ग.
भ १३.
मपि सत्यमित्याह निवर्तयितुकाम इत्यादिना । ज्येष्ठस्यैव राज्याहतां वक्तुमारभते इमामित्यादि । लोकनाथ ! तवैव तत्प्रत्यक्षं हीति भावः ॥२॥३॥
टी.अ.को. अमृजदिति । आकाशप्रभव इत्यत्राकाशशब्दः परब्रह्मपरः। "आकाशो ह वै नामरूपयोनिवहिता ते यदन्तरा तद्ब्रह्म" इति श्रुतेः । इत्थमेव "अव्यक्त .स. ११०
सर्व सलिलमेवासीत् पृथिवी यत्र निर्मिता । ततः समभवदब्रह्मा स्वयम्भूर्दैवतैः सह । सवराहस्ततो भूत्वा प्रोजहार वसुन्धराम् ॥३॥ अमृजच्च जगत् सर्व सह पुत्रैः कृतात्मभिः । आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥४॥ तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुतः॥५॥ विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः । स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ ६॥ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही। तमिवाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥७॥ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः । कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥८॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् । बाणस्य तु महावाहुरनरण्यो महायशाः ॥९॥ नानावृष्टि बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करी नापि कश्चन ॥१०॥ प्रभवो ब्रह्म" इति बालकाण्डोक्तमपि । शाश्वतःप्रवाहरूपेण नित्यः। नित्यः इतरापेक्षया चिरकालस्थायी, अन्यथा आकाशप्रभव इति विरुध्यते । अव्ययः तस्मात् स्थानात्तस्य मोक्षसिद्धेः ॥४॥५॥ विवस्वानिति । वैवस्वतः विवस्वत्सम्बन्धी तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयति स वित्यादिना । परम्परामाह इमामित्यादिना ॥ २ ॥ सर्वमिति । यत्र यस्मिन्नधिकरणे सर्व सलिलमासीत् सलिलव्याप्तमासीत् तत्र पृथिवी निर्मितेति सम्बन्धः । ततस्सलिलात सः प्रसिद्धो नारायणः वराहो भूत्वा ततस्सलिलाद्वसुन्धरा प्रोजहारेत्यर्थः ॥ ३ ॥ असृजदिति । आकाशप्रभवः आकाशशब्देन तत्कारणमव्यक्तं लक्ष्यते, ब्रह्मा जगद सजदिति सम्बन्धः। तस्माद्रह्मणः॥४॥५॥ मनोः सुतः इक्ष्वाकु: पूर्व प्रजापतिः, जनेश्वर इत्यर्थः ॥६-१४ ॥ । स०-सर्व सर्वत्र । सलिलं लक्ष्म्यात्मकम् । तत्र सलिले। वि०-सलिलमेव एकार्णवोदकमेवासीत् । नारायणाधिष्ठितमित्ति शेषः । ततो नारायणात् स्वयम्भूमा समभवत, नाभिपने इति शेषः । ननु सर्वनान्नः
प्रधानपरामशिरवारकथमिह नारायणपरामर्श इति चेन्न । “दशैते राजमातङ्गास्तस्पैजामी तुरङ्गमाः " इत्पादाव प्रधानपरामशिवदर्शनेन तस्पोलफित्वात् ॥ ३॥ स-सः वराहो भगवान् चतुर्मुखान्तर्यामितया पाप्रसक्तः । वसुन्धरा रसारालगतामिति दोषः । कृतात्मभिः शिक्षितमनस्कैः ॥ विषम-गनु पृथिव्यारसलिले निमग्नावात क दैवतान्यभवन्नित्वाकांक्षायामाह-स वराह इति । सः नारायणः । ततो नमनासारमा ॥३२३॥
राहो भूत्वा वसुन्धरा प्रोजहार, सलिलादुदृस्य तदुपार स्थापयामासेत्यर्थः । स एव नारायणो ब्रह्मतिः पुस्तह सर्वमसूजत् । वक्ष्यत्युत्तरकाण्डे-“ संक्षिप्य हि पुरा लोकान् मायया स्वयमेव हि । महार्णवे शया Mनोऽप्यु मा वं पूर्वमजीजनः । यो दिव्येऽर्कसङ्काशे नाभ्यामुत्पाप मामपि । प्राजापत्य त्वया कर्म मथि सर्व मिवेशितम् ॥ " इति ॥ ४ ॥ Tal
For Private And Personal Use Only