SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandie "मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्" इति तस्यायोध्यानिर्मातृत्वोक्तिः॥६-११॥ विशनोरिति । युवनाश्व एव महातेजाः महातजम्प्रभावेन महाबलधुन्धुनामकासुरमारणाअन्धुमारसंज्ञामलभतेत्यर्थः ॥ १२ ॥ १३ ॥ सुसन्धेरिति । ज्येष्ठस्य ध्रुवसन्धेः । वंशकथनाज्ज्येष्ठस्यैव राज्ये अनरण्यान्महाबाहुः पृथू राजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्करुदपद्यत । स सत्यवचनादीरः सशरीरो दिवङ्गतः ॥ ११॥ त्रिशङ्कोरभवत्सूनुर्धन्धुमारो महायशाः। धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥१२॥ युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत । मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ १३॥ सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् । यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ १४ ॥ भरतात्तु महाबाहोरसितो नाम जायत । यस्यैते प्रतिराजान उदपद्यन्तु शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥१५॥ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः। स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ १६॥ द्वे चास्य भायें गर्भिण्यौ बभूवतुरिति श्रुतिः। एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ १७॥ भार्गवश्यवनो नाम हिमवन्तमुपाश्रितः। तमृषि समुपा गम्य कालिन्दी त्वभ्यवादयत् ॥ १८॥ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः। धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः ॥ १९ ॥ स्थापितत्वमुक्तम् ॥ १४ ॥ भरतादिति । जायतेत्यत्राडभावः अनित्यत्वात् । प्रतिराजानः सामन्ताः शत्रवः । उदपद्यन्त आसन्नित्यर्थः । हयायास्तत्तद्दशोधिपतयः॥ १५॥ तानिति । प्रतिव्यूह्य युद्धं कृत्वा राजा असितः शैलवरे हिमवति रम्ये निर्भयतया स्थातुं योग्ये मुनिः। सन्नभिरतो बभूव अन्यथा तस्मादपि शेलारप्रवासयेयुरिति भावः॥ १६॥ द्वे इति । श्रूयत इति श्रुतिः, जनवाद इत्यर्थः॥ १७॥ १८॥ स इति । उदपद्यन्त अभवन् ॥ १५॥ तास्त्विति । प्रतिष्पा चक्रादिव्यूहं कृत्वा । शैलवरे हिमवति मुनिर्बभूव वानप्रस्थो बभूवेत्यर्थः ॥ १५ ॥ श्रुतिः जनवादः ॥ १७ ॥ उपाश्रितः, अभूदिति शेषः ॥ १८॥१९॥ वि०-धुन्धुमारायुक्नाच इति । विशङ्कसुतो युवनाश्व इत्पन्यन्त्र भूयमाणे कल्पान्तरविषयम् । यहा युवनाश्च एव महातेजःप्रभवत्वाकुन्धुमावसंज्ञा लमते । यहा अन्यत्र त्रिशसुत इत्यस्य तत्पौत्र पर्थः ॥ १२॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy