________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रास्तिकोऽभवं यदा वादिनान्येन नास्तिकमतमवलम्ब्यते तं कालं समीक्ष्य अहं पुनरास्तिकमतावलम्ज्यभवम् । अन्यैर्वादिभिर्नास्तिकमतमवलम्ब्य कुत कौदाटने तदानीमहमेव त्वदुक्तरीत्या शतशस्तत्खण्डनमकार्षमित्यर्थः । तहींदानी नास्तिकमतं कुतोऽवलम्बितवानसीत्यत्राह-भवेय काले पुन
स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनाथ तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥३९॥ इत्यारे श्रीरामायणे वाल्मीकीये. श्रीमदयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥ क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ १॥ निवर्तयितु
कामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्ति लोकनाथ निबोध मे ॥२॥ ख नास्तिक इति । तादृशोऽहमेव पुनः काले धर्मसङ्कटकाले नास्तिको भवेय, धर्मसङ्कटकालप्रयुक्तोऽयं मम नास्तिकवाद इत्यर्थः। भवेयेत्यनेन । पाइतःपरमपि कस्मिंश्चिद्धर्मसङ्कटकाले नास्तिकमतमवलम्बनीयमेव नच तावता वस्तुतो नास्तिकत्वं मम भवेदिति भावः ॥ ३८ ॥ तादृशधर्मस इटली
कालएवायमित्याह-स चापोति । एवमपि परमवैदिकस्य तव न युक्तमेतादृशं वचनमित्याशङ्कयाह-निवर्त्तनार्थमित्यादिना । निवर्त्तनाथ तव निवृत्तिज्ञापनार्थ तव वेदमार्गादविचाल्यत्वस्य लोकानां प्रकटीकरणार्थमित्यर्थः । कारणात् भरतकारणात् भरतमुखोल्लासाय तव प्रसादनार्थ चेत्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने नयोत्तरशततमः सर्गः ॥१०९॥ अथ वसिष्टो जाबालिवचनयाथार्थ्यप्रदर्शनेन तद्विषयकोपं निवर्त्य स्वाभिमतं ज्येष्ठस्यैव राज्याहतारूपं निवर्तनोपायं प्रतिपादयति-क्रुद्धमित्या दिना । लोकस्य जनस्य गतं गमनम् । भावे निष्ठा । परलोकप्राप्तिं तत इहागतिं च जानीते, नासौ नास्तिक इत्यर्थः ॥ १॥ निवर्तनार्थमिति तदुक्त। मवलम्ब्यापि तत्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपधर्मसङ्कट परिहाराय त्वा निवर्तयितुं नास्तिकमतमुपन्यस्तम्, न त्वहं वस्तुतो नास्तिक इत्याहनेति । कञ्चन परलोकादिकम् नास्तीति न, अस्न्येव समीक्ष्य कालं पुनरास्तिकोऽभवम् । यदा वादिना नास्तिकमतमवलम्च्यते तत्कालं समीक्ष्य पुनरास्तिको
भवेयम् पुनः धर्मसङ्कटे काले नास्तिकः नास्तिकमतावलम्बी भवेयमित्यर्थः ॥ ३८॥ स चेति । कारणात् तादृशकालागमनकारणात् ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थ धाविरचितायां श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायो नवोत्तरशततमः सर्गः ॥ १०९॥१॥ ज्येष्ठस्य राज्यप्राप्ति वक्तुमादिकारणमारभ्य राजM
सत्य-पथा नास्तिकवायुदाहृता तथा कारणात् तब कोपरूपनिमित्तात् वप्रसादनार्थम् । एतत् आस्तिकवचनम् ॥ ३९ ॥ कुवं जायालये ॥१॥
For Private And Personal Use Only