________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खा.रा.भू. ७ मानरामनिवर्तन इत्यर्थः ॥ ३२ ॥ तत इति । संपरिवर्त्य अध्यश्रमनिवृत्त्यर्थं परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ॥ ३३ ॥ इति श्रीगोवि ॥१५६॥ ७ न्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ सीतामुद्रीक्ष्य लक्ष्मणं प्रति कथनं वक्ष्य ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम् । पीतोदकांस्तोय परिप्लुताङ्गानचार्यद्वै तमसाविदूरे ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ ततस्तु तमसातीरं रम्यमाश्रित्य राघवः । सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ १ ॥ इयमद्य निशा पूर्वा सौमित्र प्रहिता वनम् । वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ २ ॥ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः । यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ ३ ॥
माणस्यानुत्कण्ठाकारणस्य सीताविषयेपि तुल्यत्वज्ञापनाय ॥ १ ॥ इयमिति । वनवासस्य पूर्वा प्रथमा । अद्येयं निशा इदानीमुपस्थिता रात्रिः । प्रहिता गतप्राया । अतः स त्वम् उत्कण्ठितुं नार्हसि । सीतामुद्रक्ष्य सौमित्रिमत्रवीदित्यस्यैवं वाभिप्रायः - अतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमईसीति ॥२॥ पश्येति । शून्यानि निष्प्रभाणि । यथानिलयं यथास्थानम् । आयद्भिरागच्छद्भिः । मृगद्विजैर्निलीनानि । व्याप्तानि तात्कालिक |सम्बन्धः। यद्वा द्विजातीनां निवर्तने । सम्बन्धसामान्ये षष्ठी । द्विजातिभिः प्रार्थ्यमानरामनिवर्तन इत्यर्थः ॥ ३२॥ तत इति । संपरिवर्त्य अध्वश्रमनिवृत्यर्थं भुवि परिवेष्टनं कारयित्वा अचारयत् भक्षितयवसानकरोत् ॥३३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः ४५ तत इति । सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यनेन सीतोदेशेनाप्यवोचदित्यवगम्यते ॥ १ ॥ इयमिति । वनवासस्य वनवाससम्बन्धिनीनां निशानां मध्य इत्यर्थः । पूर्वा प्रथमा । अद्य इयं निशा इदानीमुपस्थिता रात्रिः । वनं महिता बने प्राप्ता, वनवासदिनेष्वेको दिवसो गतप्राय इत्यर्थः । अतः स त्वम् उत्कण्ठितुं गृहसौख्या दिवाञ्छां कर्तुं नार्हसि ॥ २ ॥ पश्येति । यथा यथायोगं स्वस्वनिलयमायद्भिर्मृगद्विजैः निलीनानि अन्तलींनतया व्याप्तानि अत एव शून्यानि रुदन्तीव विनानीव
स० [बनवासस्य पूर्वा निशा प्राथमिकी रात्रिरियं प्रहिता प्राप्ता । अत इव सीता अवनं रक्षणं अर्हतीति शेषः । उत्कण्ठितुं गृहादि चिन्तां कर्तुम् । यद्वा अधे पूर्वी निशा अप च प्रहितायाः प्राप्तायाः सीतायाः अवनं मद्रं यतः तेन र रक्षणविषये उत्साहं कर्तुम् ॥ २ ॥
For Private And Personal Use Only
टी.अक
स० ४६
॥१५६॥