________________
Acharya Shri Kalassagarsun Gyarmandir
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
इति । शर्म सुखम् । “शर्मशातसुखानि च " इत्यमरः ॥ १५॥ महावन इति । आदित्याः देवाः॥१६॥ राक्षसानामिति । राक्षसादिसम्बन्धि भयम् । सम्बन्धसामान्ये षष्ठी । तेभ्यो भयमित्यर्थः ॥ १७॥ प्लवगा इति । पूवगाः वानराः। दंशाः वनमक्षिकाः। “दंशस्तु वनमक्षिका" इत्यमरः । सरीसृपाः
महावने विचरतो मुनिवेषस्य धीमतः। तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा॥१६॥राक्षसानां पिशाचानों रौद्राणां क्रूरकर्मणाम् । क्रव्यादानाञ्च सर्वेषां माभूत्पुत्रक ते भयम् ॥ १७ ॥ प्लवगा वृश्चिका दंशा मशकाश्चैव कानने। सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥ १८ ॥ महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः । महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥ १९॥ नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः । मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह ॥ २०॥ आगमास्ते शिवाः सन्तु सिद्धयन्तु च पराक्रमाः । सर्वसम्पत्तयेराम स्वस्तिमान गच्छ पुत्रक ॥ २१॥ स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनःपुनः । सर्वेभ्यश्चैव देवेभ्यो येचते
परिपन्थिनः ॥२२॥ गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥२३॥ गिरिसर्पाः । गहने वने। माभूवन् हिंसका माभूवन्नित्यर्थः ॥ १८॥ महाद्विपा इति । ऋक्षाः भल्लूकाः । न ते द्रुह्यन्तु “क्रुधद्रुह-" इत्यादिना चतुर्थी ॥ १९॥ नृमांसभोजना इति । सत्त्वजातयः सत्त्वस्य जातिर्जन्म येषु ते सत्त्वजातयः । क्रूरजन्तव इत्यर्थः ॥२०॥ आगमा इति । आगम्यन्त इति आगमाः मार्गाः। सर्वसम्पत्तये वन्यफलमूलादिसम्पत्तये ॥२१॥ स्वस्तीति । आन्तरिक्षेभ्यः अन्तरिक्षचारिभ्यः। पार्थिवेभ्यः पृथिवीवर्तिभ्यः लासकाशात् । परिपन्थिनः शत्रवः ॥२२॥ गुरुरित्यादि । पृथक्पृथक् मिलिताश्च रक्षन्वित्यर्थ इति न पुनरुक्तिः ॥२३॥ राक्षसानामिति । भयं राक्षसादिसम्बन्धि भयम्, तेभ्यो भयमित्यर्थः ॥ १७ ॥ प्लवगा इति । प्लवगाः कपयः, देशाः वनमक्षिकाः, कक्षाः भल्लूकाः । सत्त्वजातयः सत्वस्य बलस्य जातिर्जन्म येषु प्राणिषु ते सत्त्वजातयः । शक्तिमन्तः क्रूरजन्तब इत्यर्थः ॥१८-२०॥ आगमा इति । आगमाः आगमनयोग्या, मार्गा इत्यर्थः । सर्वसम्पत्तय इति । वनवासापेक्षिताः फलमूलादयः, सन्त्विति शेषः ॥ २१ ॥ स्वस्तीति । पार्थिवेभ्यः पृथिव्यां भवाः पार्थिवाः देवेभ्यः सकाशाते स्वस्त्य
सा-कन्यादानां कृतविकतपकमांसभुजाम् । यथोतं काशिकायाम्-" कृतविकृतपकशब्दस्य कन्यादेशः" इति । दाम्दार्गवपि "ऋव्यादः कृतपकमांसभुगुच्यते” इति ॥१७॥ आन्तरिक्षेभ्यः शम्यादिन्यः । पार्थिवेन्यः भूकम्पादिन्यः । मया अचिंता इति हेतोःते परिवन्धिनः । असाधास्ते व पान्तु इति वा ॥ १२ ॥
For Private And Personal Use Only