________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू.
प्रयोजनाः॥४४॥ महेन्द्रसद्मप्रतिममिति । वेश्म रामावासभूतं गृहराजम् ॥४५॥ उपस्थितैरिति । कोव्या कोटिसङ्ख्यया । पराः पराईसङ्ख्यया च टी .अ.का. सङ्घययैः, सर्वान्तसङ्ख्या परार्द्धः॥४६॥ तत इति । प्रभिन्नं मत्तम् । “प्रभिन्नो गर्जितो मत्तः" इत्यमरः॥ १७॥ स्वलंकृतानिति । वल्लभान राज .
स.१५ प्रियान् ॥४८॥ तदिति । अद्रिकूटाचलमेघसन्निभम् अदिशिखरेण निश्चलमेघेन च सदृशम् । महाविमानोत्तमवेश्मसङ्घवत् महाविमानसहितोत्तमवेश्म
महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् । ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ॥४५॥ उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च मत्यैः। कोटया पराद्धैश्च विमुक्तयानैः समाकुलं द्वारपर्थ ददर्श ॥४६॥ ततो महामेघमहीधरामं प्रभिन्नमत्यङ्कुशमप्रसह्यम् । रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदन कायम् ॥४७॥ स्वलंकृतान साश्वरथान सकुञ्जरानमात्यमुख्यान शतशश्च वल्लभान् । व्यपोह्य मूतः सहितान समन्ततः समृद्धमन्तःपुरमाविवेश ॥४८॥ तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत् । अवार्यमाणः
प्रविवेश सारथिःप्रभूतरत्नं मकरो यथार्णवम् ॥४९॥ इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे पञ्चदशः सर्गः॥१५॥ समूहयुक्तम् “विमानोऽस्त्री देवयाने सप्तभूमौ च समनि" इतिनिघण्टुः ॥ १९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने र अयोध्याकाण्डव्याख्याने पञ्चदशस्सर्गः॥ १५॥ अतिहः, रामाभिषेकार्थकताः रामाभिषकार्थ प्रयुक्ताः जनानां गिरः शुश्राव । अथवारामाभिषेकप्रयोजनं कर्म कुर्वन्तीतिरामाभिषेकार्थकृताः तेषां गिरः शुश्रावोत योजना । अभिमङ्गलार्थाः अभितो मङ्गलप्रतिपादकः अर्थों यासां गिरा तास्तथा ॥ ४४ ॥ ४५ ॥ उपस्थितैरिति । कोटया कोटीसल्यया। परार्धेश्च परार्द्ध । सङ्ख्यैश्च ॥ ४६ ॥ तत इति । प्रभिन्नं मत्तम्, अत्यकुशम् अतिक्रान्ताङ्कुशम् । शत्रुञ्जयं शत्रुञ्जयाख्यं नागम् । उदनकायम् उन्नताप्रशरी॥ ४७ ॥ ४८ ॥ तद ६४ द्रीति । अद्रिकूटेन गिरिशिखरेण निश्चलमेघेन च तुल्यम् । महाविमानेभ्यः देवयानेभ्यः उत्तमानां वेश्मनां सङ्घस्तद्वत् ॥ ४९ ॥ श्रीमहेश्वरतीर्थविरचिताया। श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पथदशस्सर्गः ॥ १५ ॥
For Private And Personal Use Only