________________
Shri Mahavir Jan Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyarmandir
उपस्थितैरिति । उपादाय उपायनानीति शेषः । समाकान्तैः समागतैः॥ ३८॥उन्मुखैः उत्सुकैः। उदग्रम् उन्नतम् ॥३९॥ कुब्जकैरातकावृतं किरा तानां स्वल्पशरीरकाणां समूहः कैरातकं " पृश्निरल्पशरीरः स्यात्किरातः स च कथ्यते” इति हलायुधः । उपस्थितैः समाकीर्णमित्यादिकमपि
उपस्थितैः समाकीर्ण जनरञ्जलिकारिभिः। उपादाय समाकान्तैस्तथा जानपदैर्जनैः ॥ ३८ ॥ रामाभिषेकसुमुखै रुन्मुखैः समलंकृतम् । महामेघसमप्रख्यमुदग्रं भुविभूषितम् ॥३९॥ नानारत्नसमाकीर्ण कुब्जकैरातकावृतम्॥४०॥ स वाजियुक्तेन रथेन सारथिनराकुलं राजकुलं विलोकयन् । वरूथिना रामगृहाभिपातिमा पुरस्य सर्वस्य मनांसि रञ्जयत् ॥४१ ॥ ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः। मृगैर्मयूरैश्च समाकुलोल्वणं गृहं वराहस्य शचीपतेरिव ॥ ४२ ॥ स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः। प्रियानरान राममतेस्थितान् बहूनपोह्य शुद्धान्तमुपस्थितो रथी॥४३॥ स तत्र शुश्राव चहर्षयुक्तारामाभिषेकार्थकृता जनानाम् । नरेन्द्रमूनोरभिमङ्गलास्सर्वस्य लोकस्य गिरः प्रहृष्टः ॥ ४४ ॥ रामवेश्मेत्यनेन सम्बध्यते ॥४०॥ सवाजियुक्तेनेति। वरूथिना स्थगुप्तिमता । “स्थगुप्तिर्वरूथो ना" इत्यमरः। पुरस्य पुरस्थजनस्य । रञ्जयत् अरञ्जयत्। Mine|| तत इति । समाकुलोल्बणम् इतस्ततः समाकुलेजनेरुल्बणम् अतिशयेनोल्वणं वा । वराहस्य श्रेष्ठवस्त्वहस्य, रामस्यति शेषः ॥४२॥ स इति ।
अपोझ अतिक्रम्य । शुद्धान्तम् अन्तःपुरम् ॥४३॥ स इति । रामाभिषेकार्थकृतारामाभिषेकार्थ प्रयुक्ता इत्यर्थः। अभिमङ्गलार्थाः अभितो मङ्गलप्रतिपादन मुष्ठ कृतैः ईहामृगैः आकीर्णम् । भक्तिभिः बर्द्धकीनां सूक्ष्मचित्रशिल्पैः सूत्कीर्ण सुष्टु उत् निबिडं कीर्ण व्याप्तम् । तिग्मतेजसा अतिशयितशोभया आददत् आकर्षत् । ।
उपस्थितः समीपवर्तिभिः । अनलिकारिभिः नमस्कुर्वद्भिः। उपायनानि गृहीत्वा समाक्रान्तः समागतः समाकीर्णम् । उन्मुखैः उत्सुकैः उदय प्रशस्तम् । कुब्जकैरा वतकावतं करजेः किरातानां स्वल्पशरीराणां समहेश्चावतम। यदा कम्जैः कैरातकः किरातसमूहेश्यावृतम् ॥३२-४०॥सवाजियक्तेनेति । वाजियतन रथेनेत्यत्र। चरञ्जयन् समासइदित्यध्याहार्यम् । ततस्समासाद्येत्युत्तरलोके अनुवादात । वरूथिना "रथगुप्तिवंरुथो ना " इत्यमरः ॥ ४१ ॥ तत इति । समाकुलोल्वणम्
अतिशयेन समाकुलम् । वराहस्य रामस्येति शेषः ॥ ४२ ॥ स इति । व्यपोह्य अतिक्रम्य शुद्धान्तम् अन्तःपुरम् । उपस्थितः प्राप्तः ॥४३॥ स तवेति । प्रहष्टः
For Private And Personal Use Only