________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
9
9
एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे-स तदित्यादि ॥१॥२॥ तनि०-जनाकुलं अभिषेकं द्रष्टुमागतपौरजानपदादिल जनसङ्कलम् अन्तःपुरद्वारं समतीत्य । द्वारस्यातिभोग्यतया क्लेशेन विश्लेषो व्यज्यते ॥ १॥ तत्रेति । काषायिणः कापायवस्त्रधारिणः । रामप्रीत्यर्थमलङ्कार कञ्चकालंकृतानित्यर्थः। वृद्धान् पञ्चनवतिवयस्कान् । ते खल्वन्तःपुरे स्थाप्या भवन्ति । क्षेत्रपाणीन् यथा रामो धनुर्धत्वा लोकं रक्षयति तथा स तदन्तःपुरद्वारं समतीत्य जनाकुलम् । प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥१॥ प्रासकार्मुकबिभ्रद्भि युवभिदृष्टकुण्डलैः । अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥२॥ तत्र काषायिणो वृद्धान वेत्रपाणीन स्वलंकृ तान् । ददर्श विष्ठितान द्वारि स्यध्यक्षान सुसमाहितान् ॥३॥ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । सह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः॥४॥ तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥५॥ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः । सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे
॥६॥ प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवप्रियकाम्यया ॥७॥ तेपि वेत्राणि धृत्वा रामं रक्षन्तीति भावः । स्वलंकृतान् रामश्चक्रवर्तिगृहे कृतमजनो भुक्त्वा यदा पुनर्दिव्यान्तःपुरमुपयाति तदा चक्रवति । वदन्तरङ्गतया च तमुत्सङ्गे निवेश्य परिष्वज्य मध्यानाय विसर्जयन्ति तेन कुङ्कुमपङ्केः कस्तूरिकादिदिव्याङ्गरागैश्वालंकृतान् स्वलंकृतान् रामसीता लङ्कारेभ्योऽप्ययमलङ्कारोतिशयित इति भावः ॥३॥४॥ तानिति । प्रकर्षेण दक्षिणः प्रदक्षिणः । सेवानिपुण इत्यर्थः । “दक्षिणे सरलोदारो" इत्यमरः । तिष्ठतीत्यत्र इतिकरणं दृष्टव्यम् । तिष्ठतीत्याख्यातेत्यन्वयः ॥५॥६॥प्रतिवेदितमिति । प्रतिवेदितं द्वाःस्थैः निवेदितं पितुः अभ्य स इति । प्रविविक्ताम् असम्बाधाम् ॥ १॥ प्रासकार्मुकविभ्रद्भिरिति । प्राप्तकार्मुकेत्यत्र 'सुपो मुलुक्-' इति द्वितीयाया लुक । यद्वा प्रासकार्मुकं बिभ्रतीति प्रास
कार्मुकविभ्रतः तैः। द्विवचनापम् ॥ २॥ तत्रेति । कापायिणः काषायवस्त्रधारिणः ॥ ३ ॥४॥ तानिति । प्रदक्षिणः सेवानिपुणः । क्षिप्रमिति द्वारि तिष्ठतीत्याख्यात IMवदतेत्यन्वयः॥५॥६॥ प्रतीति । प्रतिवेदितं द्वास्स्थविज्ञापितं सुतं पितुरभ्यन्तरमाप्तम् आज्ञाय ज्ञात्वा। तत्रैव सीतया सहावस्थानस्थल एव ॥७॥८॥ H सत्य-पुराणवित पुराणाम् अणः गतिः । गत्यर्थादणतेः भावे अकारप्रत्ययः । तं वेत्तीति पुराणविन् । अनेन राजभवनकौशलं सूल्यते ॥ १ ॥ सभार्याय भार्यासहिताय, सभासु आर्याय वा । सभाना सकान्तीनाम् अर्याय स्वामिने वा । (सभाय च । इति पाठः) ॥६॥
%%%%
For Private And Personal Use Only