________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
टी.अ.को..
चा.रा.भ. ॥२३॥
प्राप्तराज्यम् । आसीनं सिंहासने आसीनं तं रामम् मा द्राक्षीत, तादृशरामदर्शनभाग्यरहितो भववित्यर्थः ॥ २८॥ पायसमिति । कृसरं तिलौदनम् । छागम् अजम्, मांसमात्रोपलक्षणमेतत् । वृथानातु देवतापित्रतिथिनिवेदनमन्तरेण भुङ्क्षामित्यर्थः । अवजानातु प्रत्युत्थानाभिवादनादिकं न करोत्वि पायसं कृसरं छागं वृथा सोऽश्नातु निघृणः । गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥२९॥ गाश्च स्टशतु पादेन गुरून् परिवदेत् स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः ॥३०॥ विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः॥३१॥अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः। लोके भवतु विद्वेष्यो बस्यार्योऽनुमते गतः। ३२॥ पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः। स एको मुष्टमश्नातु यस्या र्योऽनुमते गतः ॥३३॥ अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रिया धा यस्यायोऽनुमते गतः ॥ ३४ ॥ मात्मनः सन्ततिं द्राक्षीत् स्वेषु दारेषु दुःखितः।आयुःसमग्रमप्राप्य यस्यार्योऽनुमते गतः ॥३५॥ त्यर्थः ॥२९॥ गा इति । गाः पादेन स्पृशतु हन्तु । पादेनेत्यत्र हननमुक्तम्, इह तु पादस्पशॉपि पापहेतुरित्युच्यते । परिषदेत् अपवदेत् । मित्र दुह्येत मित्राय द्वात्वित्यर्थः ॥३०॥ विश्वासादिति । परिवादम् अपवादम् । “अपवादोपकोशनिर्वादावर्णपरिवादाः" इति हलायुधः । मियः रहस्ये “मिथोऽन्योन्यरहस्ययोः” इति वैजयन्ती । विश्वासादह कथितस्य परिवादस्य क्वचिदन्यत्र प्रकटीकरणं पातकमिति भावः ॥ ३३॥ अकतेति । अकर्ता प्रत्युपकारस्याकर्ता । अथाप्यकृतज्ञः आभ्यामेकं पापमुक्तम् । त्यक्तात्मा सद्भिः परिहतः अथापि निरपत्रपः निर्लजः, अकृतप्रायश्चित्त इति । यावत् । इदमेकं पापम् ॥ ३२ ॥ पुत्रदारैरिति । मृष्टमश्रातु इतरेषु कदन्नभुक्षु स्वयं मृष्टं समीचीनमन्त्रम् अनातु ॥ ३३ ॥ अप्राप्येति । सदृशान् M समानकुलान् । धा क्रियाम् अग्निहोत्रादिकं च अप्राप्य अनपत्यः सन् प्रमीयताम् ॥ ३४ ॥ अप्राप्येत्यादिविवरणम्-मात्मन इति । अनेन ऋणाM पटवाडंसं राज्यस्थं प्राप्तराज्यम् । आसीनं सिंहासने समासीनं तं राम मा द्राक्षीत् तादृशरामदर्शनभाग्यरहितो भवत्वित्यर्थः ॥ २८ ॥ पायसमिति । वृथा सोऽधातु देवतापित्रतिथिनिवेदनमन्तरेणानातु ॥ २९ ॥ गाश्चेति । मित्रे मित्राय ॥३०॥ विश्वासादिति । अस्मिन यत्किविदुक्तमप्ययं परेभ्यो न प्रकटयति । विश्वासात मियः एकान्ते कथितं परिवाद परापवादम् वा विकृणोतु ॥ ३१ ॥ अकर्तेति । अकर्ता अकृतोपकारकः । त्यक्तात्मा उद्वन्धनादिना त्यक्तदेहः ॥३२॥३॥ अमाप्यतिज
२३८
For Private And Personal Use Only