________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आर्षः॥३७॥नति । पतिपौरुषे सत्यपि कल्याणं ज्येष्ठ पत्नीत्वोचितग्रामाभरणाद्यैश्वर्यरूपं शुभम् । सुखं वा भर्तृसम्माननादिजनितसौख्यं वा। अपि पुत्र इति अपि-सम्भावनायाम् । पुत्रे सति तबलात् पश्येयमिति मया स्थितमित्यर्थः ॥३८॥ भूतदुःखमुक्त्वा भविष्यहुःखमाह-सेति । सा एवं सुख पलभमाना। बहूनीत्युक्तेः पूर्वमपि स्वल्पानि सन्तीति गम्यते । अमनोज्ञानि परुपाणि । परुषाणीत्युक्ते मनोज्ञमिश्रत्वमपि प्रतीयेत। वाक्यानिन तु सूचक
न दृष्टपूर्व कल्याणं सुखं वा पतिपौरुषे । अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥३८॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् । अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥३९॥ अतो दुःखतरं किन्नु प्रमदानां भवि प्यति । मम शोको विलापश्च यादृशोऽयमनन्तकः॥४०॥ त्वयि सन्निहितेप्येवमहमासं निराकृता। किं पुनःप्रोषिते
तात ध्रुवं मरणमेव मे॥४३॥अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता। परिवारेण कैकेय्याःसमावाप्यथवा वरा॥४२ पदानि । हृदयच्छिदां भर्तृहृदयवैकल्यकारिणीनाम् । अपराणां स्वेनैव तथा वक्तुमुचितानां सपत्नीनां नतु स्वाधीनानाम् । वरा सती स्वस्याप्यवरत्वे न किञ्चिदुःखमितिभावः । क्रोधेन सपत्नीनामिति बहुवचनोक्तिः । तत्र हठात् स्वगृहं मागच्छेत्युक्तिः, कोपेन भर्नुसकाशात् निर्याहीत्युक्तिः, अपुत्रायाः किमुत्सवेनेत्युक्तिः इत्येवमादीनि सपत्नीवाक्यानि बोद्धयानि॥३९॥ अत इति । अतः सपत्नीवाक्यश्रवणजाहुःखात् । प्रमदानां किं नु दुःखतरम्,तस्मान्मम शोको विलापश्च यादृशः इयत्तया वक्तुमशक्यः । अनन्तकः दुष्पारः॥४०॥ उक्तं दुःखं निदर्शयति-त्वयीति । बलवति त्वयि सन्निहितेऽपि, एवं भवदनु भूतप्रकारेण, निराकृता। त्वयि प्रोषिते किं पुनः अतो मे मरणं ध्रुवमिति योजना ॥ ४ ॥ अत्यन्तमिति । भर्नुः भा निगृहीता अहं अतन्त्रिता अप्रधानीकृतास्मि । "तन्वं प्रधाने सिद्धान्ते" इति निघण्टुः । अतः कैकेय्याः परिवारेण दासीजनेन समा कृतास्मि । अथवा विचार्यमाणे अवरा न्यूना अप्रजा अप्यहम् । भूयः बहुतरम् । एवंविधं दुःखं न पश्येयमिति सम्बन्धः ॥३६॥३७॥ न दृष्टपूर्वमिति । पत्युः पौरुषम् अनुरागतो रजनविशेषः, तस्मिन् सति यत् प्राप्यं कल्याण प्रशस्तवस्त्राभरणादिजन्यसौभाग्याधिक्यं तथा सुखं वा पतिसंभोगजन्यम् तत् मया न दृष्टपूर्वम् । अथापि पुत्रेऽपि चोत्पन्ने पुत्रनिबन्धनं तदुभयं पति
कर्तृकं पश्येयमिति मया आस्थितमित्यर्थः ॥३८॥ सेति । साहं वरा ज्येष्ठा, अवराणां कनिष्ठानाम् ॥३९॥ अत इति । अतः सपत्नीवाक्यश्रवणात यादृशः इयत्तया धवकुमशक्यः। अनन्तकः अपारः ॥ ४० ॥ ११॥ अत्यन्तेति । परिवारेण दासीजनेन समा वा, अथवा अवरा ततोऽपि निकृष्टा वा स्याम् ॥ ४२ ॥
For Private And Personal Use Only