________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
तासामिति । सीतयेति षष्ठयर्थे तृतीया। बबन्धेवेति केकेय्यनुज्ञाभावादिति भावः ॥२०॥२१॥ अतीति । अतिप्रवृत्ते अतिक्रम्य प्रवर्त्तमाने । प्रमाणे मर्यादायाम् । “प्रमाणं हेतुमर्यादाशास्त्रयत्नप्रमातृषु” इत्यमरः ॥२२॥ न गन्तव्यमिति । प्रकृतं प्रस्तुतम् । आसनं सिंहासनम् । अनुष्ठा तासामेवंविधा वाचः शृण्वन् दशरथात्मजः। बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥२०॥ चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २१ ॥ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपा सनि। वञ्चयित्वाच राजानं न प्रमाणेऽवतिष्ठसे ॥२२॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते । अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २३॥ आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम् । आत्मेयमिति रामस्य पाल यिष्यति मेदिनीम् ॥२४॥ अथ यास्यति वैदेही वनं रामेण सङ्गता । वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ २५॥ अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६॥ भरत श्च सशत्रुघ्नः चीरवासा वनेचरः । वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ २७॥ ततः शून्यां गतजना
वसुधां पादपैः सह । त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥२८॥ न हि तद्भविता राष्ट्र यत्र रामोन भूपतिः। स्यति अधिष्ठास्यति ॥२३॥ आत्मेति । दारसङ्घहवत्तिनां गृहस्थानाम् । आत्मेयमिति “अझै वा एष आत्मनो यत्पनी" इति श्रुतेरिति भावः॥२४॥
२५॥ अन्तपाला इति। अन्तपालाः राष्ट्रान्तपरिपालकाः दण्डनायकाः। सहोपजीव्यं जीवाजीवरूपधनसहितम् । सपरिच्छदं दासदासीशकटादि| वितासामिति । सीतयेति षष्ठश्चर्ये तृतीया। संयोगे वा। तुल्यशीलया अनड्रीकृतनगरस्थितिकया प्रेरितस्सन् चीरं बबन्धैवेति वार्थः ॥२०॥ २१॥ अतीति
अतिप्रवृत्ते अतीतमर्यादे ! सप्रमाणेव सद्वृत्तेव ॥ २२ ॥ रामस्य प्रकृतमासनं प्रस्तुतं पदम्, राज्यमित्यर्थः । अनुष्ठास्यति राज्यं करिष्यति । यावद्रामाममन मित्यर्थः ॥ २३ ॥ कथं स्त्रिया राज्यानुष्ठानमत आह-आत्मेति । रामस्येयमात्मा " अझै वा एष आत्मनो यत्पत्नी" इति श्रुतेः॥ २४ ॥२५॥ अन्तपालाः राष्ट्रान्त निक्षिप्तदण्डनायकाः । सहोपजीव्यम् उपजीव्यदशरथसहितम् । सपरिच्छदं सपरिकरम् ॥ २६-२९ ॥ I वि-तुल्यशीलया अनङ्गीकृतनगरस्थित्या सीतया प्रेरितस्सन् पीर बन्धयन्वयः ॥ २० ॥
For Private And Personal Use Only