SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatith.org तद्विवासनम् अकार्य तु अकार्यमेव । राज्ञा तु कैकेय्याः लघु शासनमाश्रित्य कार्य वा कार्यमिव कृतं खलु । यद्वा राज्ञा खलु लघु तुच्छं कैकेय्याः शासन माश्रित्याकार्यमेव कार्य कृतम्, येन कार्येण वयमभिपीडिताः॥२७॥ प्रतिज्ञातार्थप्रदानस्य कथमकार्यत्वम्? तबाह-यदीति। रामः प्रवाजितो यदि प्रवाजित इति यत्। एतत् लोभकारणकारितं वरदाननिमित्तं वा कैकेय्याः प्रतिश्रुतवरदाननिमित्तं वा । सर्वथा दुष्कृतं कृतम्, वरदानसमये वरद्वयस्य भरताभि यदि प्रवाजितो रामो लोभकारणकारितम् । वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ २८ ॥ इदं तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ २९॥ असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् । जनयिष्यति सोशं राघवस्य विवासनम् ॥ ३०॥ करामनिष्कासनरूपेण विनियोगाभावात् । यदिशब्दस्वारस्यानुरोधेनेत्थं वा योजनीयम्-लोभकारणकारितमिति क्रियाविशेषणम् । रामः लोभकारण। कारितं वा वरदाननिमित्तं वापि यदि प्रवाजितः तथापि सर्वथा दुष्कृतम् अकार्य राज्ञा कृतम्, न राज्यं दास्यामीति प्रतिज्ञातुं शक्यत्वात्; ज्येष्ठपुत्रविवार सनस्यानुचितत्वाचेतिभावः। “न त्वेकपुत्रंदयानत्वेव ज्येष्ठपुत्रम्" इति हिस्मयते। लोभकारणकारित इतिपाठे-रामविशेषणम् । लोभरूपकारणेन प्रेरित इत्यर्थः ॥२८॥ इदमिति । रामस्य परित्यागे हेवू नोपलक्षये, किन्तु ईश्वरस्य कृते स्वतन्त्रव्यापारे स्थितेन राज्ञेति शेषः । इदं रामप्रव्राजनं यथाकामं तावत् यथेच्छमेव कृतम् । यद्वा इदं रामविवासनम् ईश्वरस्य कृते ईश्वरप्रयोजनाय । यथाकामं कृतं केवलमीश्वरप्रेरणेन शास्त्रमनवेक्ष्य कतमित्यर्थः । हि यस्माद्रामस्य परित्यागे हेतुं नोपलक्षये। परित्यागहेतुदोषसद्भावे हि पुत्रविवासनं शास्त्रीय स्यात् । अयं चोपसंहारश्लोकः ॥ २९॥ यथेष्टकरणं चेत् बत शासनमाश्रित्य कार्य वा कार्यमिव कृतं खल्विति योजना ॥ २७ ॥ यदीति । रामः प्रवाजितो यदि प्रवाजित इति यत् एतत्प्रवाजनं लोभकारणकारितं वा. जयायेन परतण्यापहरणेच्छा लोभः । स एव कारणं हेतुः तेन कारितं लोभहेतुना कैकेयी राज्ञा अकारयद्वा वरदाननिमित्तं वा कैकेय्ये प्रतिश्वतवरदाननिमित्तं वा भवतु, सर्वथा पक्षद्वयेपि दुष्कृतं कृतम् । वरदानसमये वरद्वयस्य भरताभिषेकरामविवासनरूपेण विनियोगाभावादुष्कृतत्वोक्तिः । देवप्रेरणया युष्मत्यागादश रथो नोपालन्धव्य इत्याशङ्कच देवप्रेरितेनापि दोषसद्भावे त्यागः कार्यः ॥ २८ ॥ स च दोषोऽस्मिन रामे न दृश्यत इत्याह-इदमिति । इदं तावन्मत्पीडनमीश्वरस्य कतो देवप्रेरणायां सत्यां यथाकामं यथेच्छकृतं भवतु तथाप्येतावता अनपराधिनो रामस्य परित्यागे हेतुभूतमपराधं नोपलक्षये, देवप्रेरितोपि केनचिदोषेण हेतुनाM पापरित्यजति सदोषोऽस्मिन्त्रारतीत्यर्थः ॥ २९ ॥ असमीक्ष्यति । बुद्धिलाघवात अविवेकात् असमीक्ष्य उचितानुचितमनवेक्ष्य समारत विरुद्धं सर्वलोकविरुद्धम् ।। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy