SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भू. ११९२॥ टी.अ.का स. ५, कथमनुतप्तवान् राजेत्यत्राह-असमीक्ष्येति । विरुद्धम् अत एव असमीक्ष्य अनालोच्य बुद्धिलाघवात् समारब्धं कृतम् । राघवस्य विवासनं संक्रोशं दुःखम्। जनयिष्यति जनयति, अतो राज्ञोनुताप इतिभावः ॥ ३० ॥ पिता कथं निन्द इत्यत्राइ-अहमिति । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथ अहं तावन्महाराजे पितृत्वं नोपलक्षये।भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ ३१ ॥ सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् । सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा ॥ ३२॥ सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिमकम् । सर्वलोकं विरुद्धयेमं कथं राजा भविष्यसि ॥३३॥ जानकी तु महाराज निश्वसन्ती मनस्विनी। भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ ३४ ॥ प्रतिपन्नस्य परित्यागो विधीयते ॥' इतिवचनादिति भावः। भ्राता राघव एव मम पिता "ज्येष्ठो भ्राता पितृसमः" इत्युक्तः । तस्य पितृत्वाभावेपि भर्तृत्व समस्त्येवेत्याशङ्कयाह भर्ता चेति । स्वामीत्यर्थः । किंबहुना बन्धुः सर्वविधोऽपि राघव एव । एतेन परमेकान्तिभिःप्राकृतपित्रादयः परित्याज्याः भगवा नव निरुपाधिकः पिता भतां बन्धुश्चत्युक्तं भवति ॥ ३१ ॥ कथं मुख्यं पितरं विहाय गौणमनुवर्तसे ? तत्राह-सर्वलोकप्रियमिति । अनेन कर्मणाप्रियपुत्रप्रवाजनरूपकूरकर्मणा । सर्वलोकहिते रतं सर्वलोकप्रियं रामं त्यक्त्वा अनेन कर्मणोपलक्षितं सर्वलोकाहिते रतं सर्वलोकाप्रियमित्यर्थः। त्वा त्वां प्रति । सर्वलोकः कथमनुरज्येत ? कश्चिद्भरततुल्योऽनुरज्यताम्, नतु सर्वोपीति भावः । सर्वलोकनिरुपाधिकबन्धुं त्यक्त्वा सोपाधिकबन्धुं त्वां कथ माश्रयेयमिति हृदयम् ॥३२॥ अनेनेत्युक्तं प्रपञ्चयति-सर्वप्रजाभिराममिति । कथं राजा भविष्यसीत्येवं राजानं ब्रहीत्यत्रवादिति पूर्वेणान्वयः। सुमन्त्र प्रेषणवेलायां लक्ष्मणादिवाक्याश्रवणेप्यत्र सिद्धवदनुवादसामर्थ्यात् तदानीमेवमुक्तमित्यवगन्तव्यम् ॥ ३३ ॥ जानकी विति । तुशब्देन लक्ष्मणा वैषम्यमुच्यते । लक्ष्मणो रामशोकविकारमालक्ष्य हृदयनिहितं वचसोडाटितवान् । सीता तु न तथेति मयोच्यमानं सीताशोकानुभावमाकर्ण्य क्षुब्ध विवासनं रामविवासनं कर्तृ राघवस्य दशरथस्य संक्रोशं निन्दा जनयिष्यति ॥ ३०॥ “गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपत्रस्य परित्यागो विधीयते ॥” इति वचनार्थ हदि निधायाह-अहं तावदिति । भर्ता स्वामी ॥३१॥ अन्यदप्याह-सर्वलोकेत्यादि । सर्वलोकप्रियं त्यक्त्वा स्थितं त्वां अनेन क्रूर कर्मणा सर्वलोकः कथमनुरज्येत ॥ ३२॥ संवति। कथं राजा भविष्यसीत्येवं राजानं बहीति शेषः ॥ ३३ ॥ जानकीति । विस्मृता विस्मृतसर्वप्रयोजना । अस्मिता ॥१९२॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy