________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandie
चा.रा.भ.
टो.अ.का.
प्राणनम् । पितॄणां तु उपरागादिषु मातापितृमरणतिथ्यादिषु च पूर्वोक्तैरन्यैश्च तिलादिभिराराधनम् । पितृशुश्रूपयैव मृतमातापितृशुश्रूषाग्रहणसम्भ। वात् । मातापित्रोरित्यत्र जीवतोरिति विवक्षितम् ॥ ४५ ॥ सतामिति । सतां कीात् सद्भिः क्रियमाणश्लाघनात् । सञ्जष्टात् सत्सेवितात् ॥४६॥
सतां लोकात्सतां कीात् सञ्जष्टात् कर्मणस्तथा । भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः॥४६॥ अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुमहावक्षायस्यार्योऽनुमते गतः॥४७॥ बहुपुत्रो दरिद्रश्च ज्वररोगसम न्वितः । सभूयात् सततं क्लेशी यस्यार्योऽनुमते गतः॥४८॥ आशामाशंसमानानां दीनानामूर्खचक्षुषाम् । अर्थिनां वितां कुर्याद्यस्यार्योऽनुमते गतः ॥४९॥ मायया रमतां नित्यं परुषः पिशुनोऽशुचिः । राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥५०॥ ऋतुस्नातां सती भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥५१॥ धर्मदारान् परित्यज्य परदारानिषेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ ५२ ॥ विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ ५३ ॥ अपास्पेति । पुनर्मातृशुश्रूषाग्रहणं तत्त्यागे प्रत्यवायभूयस्तया तन्नित्यतया च । मातृशुश्रूषा हि नित्या, यतस्तस्यां पतितायामपि शुश्रूषां विदधति स्मृतयः । अनर्थे अधर्मे ॥ १७॥ बहुपुत्र इति । बहुपुत्रस्यापि धनिनो दुःखाभावात् । अपुत्रस्य दारिद्येऽपि भरणीयाल्पतया केशाल्पतेति च विशेषण दयम् ॥ ४८॥ आशामिति । आशंसमानानां स्तुवताम् । ऊर्चचक्षुषाम् उन्नतासनस्थदातृमुखनिरीक्षकाणाम् अर्थिनाम् आशां वितयां कुर्यात् । ॥४९॥ माययेति । मायया वञ्चनया । रमतां सक्तो भवतु ।। ५.॥ऋतुस्रातामिति । ऋतुकालानुरोधिनीम् ऋतुस्नानदिवसे स्वसंनिहिताम् ॥५१॥ धर्मदारानिति । निषेवतां भजताम् ॥५२ ॥ विप्रलुप्तप्रजातस्येति । विप्रलुप्तप्रनातस्य नष्टापत्यस्य सन्ततिहीनस्वेत्यर्थः । तदेव दुष्कृतं प्रति । मतामिति । सत्रुष्टात् क्रियमाणादित्यर्थः ॥ ४६-४८ ॥ आशामिति । आँधनामाशां वितयां कुर्यादिति सम्बन्धः ॥४९॥ मायया वचनया ॥ ५०-५२ ॥ विप्रलुप्त प्रजातस्य अनपानाद्यप्रदानेन प्रनष्टसन्तानस्येत्यर्थः। विच्छिन्नसन्तानस्येति वा। यदा विप्रलुता विवर्जिता प्रजाता प्रस्ता जातापत्या जाया येन तस्य ॥५३॥५४॥
॥३२॥
For Private And Personal Use Only