SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir टी.अ.का. वा.रा.भू. पादक्षिणां दिशमावृत्य प्रयातेति सम्बन्धः। यद्वा महासेना गिरिषु नदीषु च वनानि व्यतिक्रम्येति वा अन्वयः॥३७॥३८॥ सेति । तत्र तदेत्यर्थः ॥३९॥ ॥२७६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्याख्याने द्विनवतितमः सर्गः॥९२॥ तयेत्यादि । यायिन्या गच्छन्त्या। सा सम्प्रहृष्टदिजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महदनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥३९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे जवतितमः सर्गः । ९२॥ तया महत्या यायिन्या ध्वजिन्या वनवासिनः। अर्दिता यूथपा मत्ताः सयूथा सम्प्रदुद्रुवुः ॥३॥ ऋक्षाः पृषत सङ्घाश्च रुरवश्च समतन्तः। दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥२॥ स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथा त्मजः। वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥३॥ सागरौघनिभा सेना भरतस्य महात्मनः। महीं सञ्छा दयामास प्रावृषि द्यामिवाम्बुदः॥४॥ तुरङ्गोधैरवतता वारणैश्च महाजवैः। अनालक्ष्याचिरं कालं तस्मिन् काले बभूव भूः ॥ ५॥ स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः। उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ ६ ॥ आर्दिताः पीडिताः। यूथपाः गजादियूथनाथाः। “यूथनाथस्तु यथपः" इत्यमरः॥१॥ऋक्षा इति । पृषतसर विन्दुमन्मृगसहाः। ऋक्षाः भल्लूका रुरवो बिन्दुरहिताः स्थूलकायाः विकटशृङ्गा मृगाः । दृश्यन्ते अदृश्यन्त । वनराजीष्वित्यादिना मनुष्यादिदर्शनेन स्तब्धेक्षणाः स्थिता घाइत्युच्यन्ते ॥२॥स इति । नादिन्या स्थपोपहेपितबंहितादिभिरिति शेषः ॥३॥ सागरोघेति । यामाकाशम् ॥१॥ तुरङ्गोरिति । अवतता Mनिरन्तरा । तस्मिन् काले गमनकाले । चिरकालमित्यनेन कदाचिक्ष्यत इति गम्यते ॥५॥ स इति । मन्त्रिणां मन्त्रविदाम् । यद्वा औचित्यान्मन्त्र व्यतिक्रम्य प्रयातेति सम्बन्धः॥ ३७-३९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विनवतितमः सर्गः ॥२२॥ तयेति । यायिन्या गच्छन्त्या । यूथपाः गजयूथपाः ॥ १॥ पृषतसङ्काः पृषतबिन्दुसहिताः । रुरवस्तु बिन्दुरहिताः स्थूलकायाः विकटशृङ्गाश्च ॥३-४ ॥ अवतता व्याप्ता ॥ ५॥ मन्त्रिणां वरं मन्त्रज्ञानां अष्ठम् ॥६-१२ ॥ १२७६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy