SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir वर्णाः । मणिवरप्रभाः इन्द्रनीलप्रभाः॥५॥ पुष्पार्ककेतकाभाः पुष्पः पुष्परागः अर्कः स्फटिकः । “ अर्कः स्फटिकसूर्ययोः" इत्यमरः । केतकाभाः ईपत्पाण्डुराः । ज्योतीरसप्रभाः ज्योतीपि तारा ज्वाला वा। "ज्योतिस्ताराग्निभाज्वालाहपुत्रार्थीच्चरामिषु" इति वैजयन्ती । रसः पारदः । श्वेतवर्णा 31 पुष्पार्ककेतकाभाश्च केचिज्योतीरसप्रभाः । विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥६॥ नानामृगगण दीपितरक्ष्वृक्षगणैर्वृतः । अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः॥७॥ आम्रजम्ब्वसनैलोंधैः प्रियालैः पनसैधवैः । अङ्कोलभव्यतिनिशैबिल्वतिन्दुकवेणुभिः ॥ ८॥ काश्मयरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदामलकैनीपैवेत्र धन्वनबीजकैः ॥९॥ पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः। एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥१०॥ शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः॥१३॥ शाखावसक्तान खङ्गांश्च प्रवराण्यम्बराणि च । पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ १२॥ जलप्रपातैरुद्भदेनिष्यन्देश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ १३॥ पान्तरभेदा उच्यन्ते ॥ ६॥ नानेति । द्वीपी महाव्याघ्रः । तरक्षुः क्षुद्रव्यात्रः । अदुष्टैः मुनिजनसन्निधानेन शान्ततया हिंसादिदोषरहितैः ॥७॥ आनेत्यादि । असनैः पीतसालैः । लोप्रैः तिरीटेः । प्रियालैः राजादनः । अङ्कोलैः भव्यैः। न्युजैः तिनिशैः। स्पन्दनः बिल्वैः । तिन्दुकैः कालस्कन्धैः ।। वेणुभिः वंशैः । काइमरीभिः मधुपर्णिकाख्योः । अरिष्टै निम्बैः। वरुणैः तिक्तशाकैः। मधूकैः गुडपुष्पैः। तिलकेः क्षुरकैः । बदरीभिः आमलके। नापैः कदम्बैः । बत्रैः । धन्वनैः इन्द्रवृक्षैः। बीजकैः बीजप्रचुरफलैः दाडिमैः । पुष्पवद्भिरित्यादि सर्ववृक्षविशेषणम् । पुष्यति वर्द्धयति ॥८-१०॥ शैलपस्थेविति । रोमहर्पणान् दर्शनमात्रतः पुलककरान् । द्वन्द्वशः स्त्रीपुरुषो द्वौदावित्यर्थः । मनस्विनः अन्योन्यबद्धमनस्कान् ॥ ११ ॥ शाखेति ।। खड्गादीनि विद्याधराणामेव ! विद्याधराः देवयोनिविशेषाः ॥ १२॥ जलप्रपातैः निझरैः। उन्दै वमुद्भिद्य निर्गतैः सवद्भिरिति सर्वविशेषणम् ॥१३॥ पुप्पार्ककेतकाभाः पुप्यः पुष्परागः अर्कः स्फटिकः केतकानि केतकीपुष्पाणि। ज्योतिः नक्षत्रं ज्वाला वा। रसः पारदरसः॥६॥ नानामृगगणदीपितरपक्षगणैःद्वीपी। महाव्याघ्रः, तरक्षुः क्षुद्रव्याघ्रः । अदुष्टैः महर्षिनिवासभूतपर्वतवर्तित्वाददुष्टत्वम् ॥७॥ असनः पीतसारः । अरिष्टो निम्बः। बीजकाः बीजप्रचुरफला, दाडिमा इत्यर्थः॥८-१०॥शैलप्रस्थेषु पर्वनसानुष।।??॥ क्रीडोद्देशान् क्रीडाप्रदेशान्॥१२॥जलप्रपातैः उन्नतप्रदेशात्पतद्भिःजलप्रवाहैः उद्वेधैः उद्भिद्य निर्गतः क्षुद्रनिर्झरैः ॥१३॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy