________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भ. ५२७८॥
एवमेतावत्पर्यन्तं भरतकथा प्रस्तुत्य रामस्य चित्रकूटप्रवेशानन्तरदिनेषु विहारतारतम्याभावात् भरतप्राप्तिदिनसम्भूतविहारविशेषान् वर्णयति-दीर्घटी .अ.का कालेत्यादिना सर्गद्वयेन । आदौ श्लोकद्रयमेकान्वयम् । अथ प्रातःकर्त्तव्यकर्मानुष्ठानानन्तरम् । तस्मिन् गिरौ चिरपरिचयेपि लक्षण्यातिशयादपूर्वव
स०९४ द्रासमाने । दीर्घकालोषितः मासमात्रमुषितोपि गिरिवनप्रियः " नवनवं प्रीतिरहो करोति" इत्युक्तरीत्या गिरिवनयोः नवनवत्वापादकप्रीतिकः ।।
दीर्घकालोषितस्तस्मिन् गिरी गिरिवनप्रियः। वैदेह्याः प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥१॥ अथ दाशरथि श्चित्रं चित्रकूटमदर्शयत् । भार्याममरसङ्काशः शचीमिव पुरन्दरः॥२॥ न राज्याभ्रंशनं भद्रे न सुहृद्भिविनाभवः। मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥३॥ पश्येममचलं भद्रे नानादिजगणायुतम् । शिखरैः खमिवोद्भिदैर्धातु
मद्भिर्विभूषितम् ॥ ४॥ केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः। पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥५॥ विदेह्याः प्रियेण सहैव वनदर्शनकुतूहलायाः । प्रियं प्रीतिमाकासन् तद्वारा स्वचित्तं च विलोभयन प्रीणयन् । अमरसङ्काशः कुत्रापि निर्भय इत्यर्थः । दाश रथिः रामः1 चित्रमन्वर्थ चित्रकूटम् । भार्या सर्वात्मना भरणीयां सीतां शची पुरन्दर इव अदर्शयत् । “गतिबुद्धि-" इत्यादिना द्विकर्मकत्वम् ॥१॥२॥ नति । राज्यात भक्तजनपूर्णात् । विनाभवो विनावस्थानम् । अपछान्दसः। दृष्ट्वा स्थितस्येतिशेषः । मनोन बाधते न दुःखाकरोतीत्यर्थः । अयोध्यावासि जनविरहजः खेदः सवा निवृत्त इतिभावः॥३॥ तनिक-राज्यात परमपदैश्चर्यात् शनं तत्त्याग इत्यर्थः । “त्यक्त्वा बैकुण्ठमुत्तमम्" इतिवत् सुहागिनतेयप्रतिभिः विनाभवः विनावस्थानं मे मनो न बाधते । रमणीयं लीलाविभूतिगतत्वेपि परमव्योम्नोप्यतिरमणीयम् । इमं गिार वक्ष्यमाणविशेषणयुक्तम्॥३॥ स्वचित्तविलोभनमुक्त्वा मैथिलीप्रियकरणं दर्शयति-पश्येति । खमाकाशम् । उदिबैरिव स्थितः विहोत्थितैरिव स्थितैः । अभ्रंलिहेरिति यावत् । कर्तरि निष्ठा ॥४॥ केचिदिति। धातुविभूषिताः नानाधात्वलंकृताः । अतएवाचलेन्द्रस्य चित्रकूटस्य केचिद्देशाः रजतसङ्काशाः अत्यन्तशुभ्राः। केचित् क्षतजसङ्काशाः रूधिरसदृश दीत्यादिश्लोकद्वयमेकं वाक्यम् । स्वं च चित्तं वनवासपरिश्रान्तं स्वकीय चित्तं च विलोभयन् अभिमतविषयान्तरण्यासङ्गेन आनन्दयन्त्रित्यर्थः ॥ १ ॥२॥ विनाभवः विनाभवनम्, विनावस्थानमिति यावत् । मे गिरिं दृष्ट्वा स्थितस्पेति शेषः ॥३॥ खमिवोद्विद्धःख भिस्था उद्गतेरिति । मानिष्टवर्णाः चित्रवर्णाः ॥ ५॥
॥२७८॥
For Private And Personal Use Only