SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsur Gyarmandir विप्रकारः किमुतेति भीता । मे माम् ॥ ७२ ॥ कृपणमिति । श्रोष्यतीति यत् तत् कृपणं कष्टम् वतेति योजना ॥ ७३-७६ ॥ सतीमिति । पूर्व सती त्वेन ज्ञातां त्वामिदानीमनेन व्यापारेण असती सती असतीत्वेन स्थितां व्यवस्यामि । कथमिव ? रुपिणी दृष्टिप्रियां विषसंयुक्तां मदिरां मद्यविशेष कृपणं बत वैदेही श्रोप्यति द्वयमप्रियम् । मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥७३॥ वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति । हीना हिमवतः पार्थे किन्नरेणेव किन्नरी ॥७॥ न हि राममहं दृष्ट्वा प्रविशन्तं महावने । चिरंजीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥७९॥ सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि । न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ॥ ७६॥ सतीं त्वामहमत्यन्तं व्यवस्याम्यसती सतीम् । रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः॥ ७७॥ अनृतैर्बहु मा सान्त्वैः सान्त्वयन्ती स्म भाषसे । गीतशब्देन संरुद्धय लुब्धो मृगमिवावधीः ॥७८॥ अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम् । धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ ७९ ॥ पीत्वा नरः पानानन्तरं तामसती दुष्टामध्यवस्यति तथा कार्यकाले त्वामसतीमध्यवस्थामीत्यर्थः ॥ ७७ ॥ अनृतेरिति । अनृतः सान्त्वरिष्टवचनैः मां सान्त्वयन्ती सती भाषसे स्म । अतः गीतशब्देन मृगवशीकरणहेतुगानशब्देन संरुध्य मृगं लुब्धः व्याधः इव मामवधीः ॥ ७८ ॥ अनार्य इति । कपणमिति । पञ्चत्वमापनं मां, राम वनमाश्रितं चेत्यप्रियद्वयं वैदेही कृपणं दैन्ययुक्तं यथा तथा श्रोप्यति, बतेति खेदे ॥ ७३ ॥ तदेव सीताकार्पण्यं प्रदर्श्यतेवैदेहीत्यादि । मे मम । रामविवासनादिव्यापारेणेतिशेषः। शोचन्ती प्राणान् क्षपयिष्यति । यद्वा मदर्थम् उपलक्षणमेतत् । रामार्थ शोनन्ती प्राणान क्षप यिष्यतीति वार्थः। बतेति खेदे ॥ ७४ । सीताया इव ममापि प्राणक्षपणं प्राप्तमित्याह-न हीनि ॥ ७५ ॥ सेति । नूनं ध्रुवम् ॥ ७६ ॥ सतीमिनि । सतीम् आपात रमणीयसद्वृत्तवतीम, शुश्रूषादिना सतीत्वेन प्रतीनाम् असती सती पतिमारकत्वेन सर्वथा असती भवन्ती व्यवस्यामि निबिनोमि । रूपिणी चारुरूपतया मदिरा पीत्वा विकारेण विषसंयुक्तति यथा जानाति नधेत्यर्थः ॥ ७७ ॥ अनृतरिति । सान्त्वैः इष्टवचनैः । गीतशब्देन गीतध्वनिना ॥७८ ॥ अनार्यः पापीति मां पुत्र विक्रायिकं कैकेयीरुपमूल्येन पुर्व विक्रीतवन्तम्, प्राम्यसुखार्थ पुत्रं त्यक्तवन्तमित्यर्थः । धिक्करिष्यन्ति विहिप्यन्तीति यावत् ॥ ७९ ॥ १थत मबाणान् । २ प्रवसन्तम् । ३ रामेत्राजिते देवि नाई जीवितुमुत्सहे इनि पाठान्तरम् । For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy