________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू.
॥५१॥
भावः॥६७॥ किमिति । किं मां वक्ष्यति, मत्पुत्रेण ते किमपराद्धमित्येवं वक्ष्यतीति भावः । प्रितिवक्ष्यामि, न किमपीत्यर्थः ॥ ६८ ॥ यदेत्यादि टी.अ.को. लोकद्वयमेकान्वयम् । यदा यदा उपतिष्ठति तत्तदुचितकृत्येनोपास्ते तदातदा सत्काराहा तव कृते न सत्कृता । तव विप्रियं भविष्यतीति सा न सत्कृत तेत्यर्थः । परिचर्याकाले दासीवत्परिचरति न महिषीत्वं पुरस्करोति । द्यूतक्रीडादिसमये सखीव व्यवहरति । धर्मानुष्ठानसमये भार्यावत् भार्यया यथा
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते । किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ ६८॥ यदा यदा हि कौसल्या दासीवच्च सखीव च । भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥६९॥ सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा । न मया सत्कृता देवी सत्कारार्हा कृते तव ॥ ७० ॥ इदानी तत्तपति मां यन्मया सुकृतं त्वयि । अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ ७१ ॥ विप्रकारं च रामस्य सम्प्रयाणं वनस्य च । सुमित्रा प्रेक्ष्य वै
भीता कथं मे विश्वसिष्यति ॥ ७२ ॥ वर्तितव्यं तथा वर्तते न तु महिषीत्वाभिमानेन जोषमास्त इत्यर्थः। भार्यान्तरविवाहसमये भगिनीवत् सोदरीव । उपलालयति शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीतिभावः ॥६९॥७०॥ इदानीमिति । इदानीं त्वदौजन्यदर्शनकाले त्वयि विषये। मया यत्सुकृतं सुपचरितं तत् अपथ्यव्यत्र नोपेतं दध्याद्युपस्कृतमन्नम् आतुरं व्याधितमिव मां तपति तापयति । अन्तर्भावितण्यर्थोऽयम् । त्वय्युपचाराकरणे सम्प्रति मम ताप एव न भवेत् । एता हावाल्लभ्याभावादितिभावः ॥७१॥ विप्रकारमिति । विप्रकारं विपरीतप्रकारम्, अभिषेकतिरस्कारमित्यर्थः । वनस्येति कर्मणि पष्ठी । भीता मत्पुत्रस्य । वामदेवादिसहितराजसभायामुक्तं रामाभिषेकविषयप्रतिज्ञावाक्यम् असत्यं भविष्यति ॥६७ ॥ ६८ ॥ यदा यदेति तत्तचितकाल इत्यर्थः । कौसल्या सेवायां दासीव, परमरहस्यकथने सखीव, धर्माचरणे भायेंव. हिताशंसने भगिनीव, मृष्टान्नदाने मातृवचोपतिष्ठते सेवत इत्यर्थः॥ ६९ ॥ ७० ॥ इदानीमिति । इदानीं। रामविवास सति यन्मया त्वयि सुकृतं शोभनं कर्म शुश्रूषालक्षण कृतं तत् अपथ्यध्यन्ननोपेतं सत भुक्तमन्नं यथा आतुरं रोगिणं । ति तापयति ।। ७१ ।। विप्रकार ? मिति । वनस्य संप्रयाणं प्रयाणात्मकं रामस्य विप्रकारं मया कृतमपकारं प्रेक्ष्य भीता सुमित्रा में मह्यं कथं विश्वसिप्यति सकलाकानन्दकरमपि रामं त्यकामस्य । दशरथस्थन किबिदकार्यमस्तीति सुमित्रा मयि विश्वास न करिप्यतीति भावः ॥ ७२ ॥
For Private And Personal Use Only