________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
मापादितम् । रामस्य मुखवर्णम् उपप्लुतं राहुयस्तभिव कथं द्रक्ष्यामीति सम्बन्धः॥६३॥ तामिति । तां बुद्धिस्था सुकृता मन्त्रिभिः सह सुतु निश्चिताम् । अथ सुहृद्भिस्सह निश्चितां बुद्धिम् अपावृत्तां अधरोत्तरीकृतां कथं द्रक्ष्यामि अनुभविष्यामि।।६४॥ किमिति। बतेति खेदे । ऐक्ष्वाकः रामः। राज्यमकार यत् किमकरीत इति मा किंवक्ष्यन्तीतिसम्बन्धः। यदा बालः अज्ञः दशरथः घुणक्षतलिपिन्यायेन देवाचिरंराज्यमकरोदिति मा वक्ष्यन्ति किमिति॥६५॥
तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् । कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ ६४ ॥ किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः । बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥६५॥ यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः । परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥६६॥ कैकेय्या क्लिश्यमानेन पुत्रः
प्रवाजितो मया ।यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ ६७ ॥ यदेति । यदा श्वप्रातः वृद्धाः काकुत्स्थं प्रक्ष्यन्ति क गतो रामः कुतो नाभिषिक्त इति प्रक्ष्यन्ति, तदाहं किं वक्ष्यामि प्रत्युत्तरम् ॥६६॥ कैकेयीवरप्रदान निमित्तं प्रवाजित इत्युच्यतामित्यत्राह-कैकेय्येति । कैकेय्या किश्यमानेन पूर्वदत्तौ वरौ भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या केकेय्या पीब्यमानेन मया प्रत्राजित इत्येतत्सत्यं यदि ब्रवीमि तदा तत् राममभिपेक्ष्यामीति वचनं असत्यं भविष्यति, तद्वाघो न सम्भवति । पूर्वप्रवृत्तत्वादिति | मिति । भाषिते उक्ते सति, मयेति शेषः । उपप्लुतं राहप्रस्तम् । इन्, यथा चन्द्रमिव विपरीतवर्ण कथं द्रक्ष्यामीति ॥१३॥ तामिति । सुकृता सम्पकमवर्ति ताम्, अब हेतुः-सुहद्भिस्सह निश्चिता बुद्धिं रामाभिषेकविषयिणी बुद्धिमपावृत्तां कथं द्रक्ष्यामि ॥ ६४॥ किमिति । बालो बतायमिति । बालो मूढः अयमै| क्ष्वाकः दशरथः चिरकालं कथं राज्यमकारयत् अकरोदिति नानादिग्भ्यः समागता राजानः मां वक्ष्यन्तीति योजना । बतेति खेदे ॥ १५ ॥ यदेति । वृद्धाः काकुत्स्थं परिप्रक्ष्यन्ति, परस्परमिति शेषः । रामो दशरथेन किमर्थ निर्वासित इति राममुद्दिश्य यदि वक्ष्यन्ति तदाहं किमुत्तरं दद्याम् , उत्तरास्फुर्तेमौनमेव भजि प्यामीति परमार्थः॥ ५५॥ ननु केकेच्या विश्यमानेन मया रामः प्रस्थापित इत्युत्तरं दीयतामत आह-केकेय्येति । केकेय्या विश्यमानेन पूर्व सामान्येन दत्तो वरौ इदानीं भरताभिषेकरामविवासनरूपेण दातव्यावित्युक्तवत्या कैकेय्या पीडचमानेन मया रामः प्रस्थापित इत्येत सत्यं यदि प्रवीमि तत्पूर्वोक्तं पूर्वेार्वसिष्ठ
१रामः। इति पाठान्तरम् ।
For Private And Personal Use Only