________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
॥३७॥
टी.अ.को
एवंकरणे झटिति कार्यसिद्धिर्भविष्यतीत्याह-दयितेति । अत्र दयितात्वविषये । त्वत्कृते त्वत्पीतिनिमित्तम् ॥२४॥२५॥ नेति । मन्दस्वभावे अलसस्व। भावे ! सौभाग्यबलं सौन्दर्यबलम् ॥ २६॥ वरदानव्यतिरिक्त मण्यादिकं च न स्वीकुर्वित्याह-मणीति । मणयः रत्नानि मुक्ताश्चेत्येकवद्भावः । मणिमुक्त। दयिता त्वं सदाभ रत्र मे नास्ति संशयः। त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ २४ ॥ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् । तव प्रियार्थ राजा हि प्राणानपि परित्यजेत् ॥२५॥ न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुद्धयस्व सौभाग्यबलमात्मनः ॥ २६॥ मणिमुक्तं सुवर्णानि रत्नानि विविधानि च । दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ २७॥ यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् । तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् ॥ २८ ॥ यदा तु ते वरं द्यात् स्वयमुत्थाप्य राववः । व्यवस्थाप्य महाराज त्वमिमं वृणुया वरम् ॥२९॥ रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च । भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः
॥ ३०॥ चतुर्दश हि वर्षाणि रामे प्रवाजिते वनम् । रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ ३१ ॥ रत्नानि श्रेष्टवस्तूनि " रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः ।। २७॥ यौ ताविति । यत्तच्छब्दप्रयोगः प्रसिद्ध्यतिशयद्योतनार्थः । तौ स्मारय दातव्य | त्वेनेतिशेषः । सोऽर्थः रामविवासनभरताभिषेकरूपार्थः । मातिकमेत सर्वथा सिद्धयत्येवेत्यर्थः । राज्ञः सत्यप्रतिज्ञत्वादिति भावः ॥२८॥ यदेति ।। राघवः दशरथः व्यवस्थाप्य सत्ये स्थापयित्वा ॥ २९ ॥३०॥ चतुर्दशेति । रूढः प्रसिद्धः अभिवृद्धो वा, कृतमूलः स्ववशीकृतमूलबल इत्यर्थः। शेष जगत्यां भूमौ शोकलालसा तं भर्तारं दृष्ट्वा रुदन्ती भवेति शेषः ॥ २३ ॥ यद्येवं क्रियते तर्हि मम भर्तृपरित्यागरूपोऽनर्थ एव स्यादित्यत आह-दयितेति । सदा सर्वावस्थास्वपि । अत्र अस्मिन्नर्थे ॥ २४-२७ ॥ यो ताविति । अददादिति छेदः । सोऽर्थ इति छेदः । सोर्थो मा त्वामतिक्रमेत् अस्मञ्चिन्तितार्थः । रामविवासनभरता भिषेकरूपोऽर्थः त्वा मातिक्रमेत मातिक्रमत, दशरथेन मणिरत्नादिना लोभिता सती प्रक्रान्तं कार्य (मध्ये)न परित्यक्तमईसीति भावः ॥२८॥ यदा विति राघवः दशरथः उत्थाप्य त्वामिति शेषः । ते तुभ्यं वरं दद्याद्यदि तदा महाराज दशरथं व्यवस्थाप्य सत्ये स्थापयित्वा ॥ २९॥ वरमभिनीय दर्शयति-राममिति । अत्र श्लोक इतिकरणं द्रष्टव्यम् । तथा च इति वरं वृणुया इति पूर्वेणान्वयः ॥ ३०॥ चतुर्दशति । रूढः लब्धप्रतिष्ठः। कृतमूला वशीकृतमूलबलः । शेष चतुर्दशी
॥३१॥
For Private And Personal Use Only