SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ते पतिः त्वया सारथ्यं कुणिया सङ्ग्रामात् । अपवाह्य अन्यत्र नीत्वा । रक्षितः शीतोपचारैराग्यायितः । तत्र यत्रापवाहितस्तस्मिन् स्थले । शस्त्रेविक्षतः पुनयुद्धे शस्त्रैः विक्षतः सन् ल्या रक्षितः। ततोऽपवाह्य रक्षित इति योजना ॥१६॥ तुष्टेनेत्यर्द्धमेकं वाक्यम् । द्विधा रक्षणात् द्वौ वरौ दत्ताविति भावः ॥१७॥ स इति । इचो पमित्यहीथै लिङ् । तेन दशरथेन । तत् वरं तथा इच्छया ददानीत्युक्तम् ॥ १८ ॥ कथमिदं त्वया ज्ञातमित्यत्राह-अनभि तुष्टेन तेन दतो ते द्वौ वरौशुभदर्शने ॥ १७ ॥ सत्वयोक्तः पतिदेवि यदेच्छेयं तदा वरौ । गृहीयामिति तत्तेन तथेत्युक्तं महात्मना ॥ १८॥अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा । कथैषा तव तु स्नेहान्मनसा धार्यते मया ॥ १९ ॥ रामाभिषेकसम्भारानिगृह्य च निवर्तयातौ वरौ याच भर्तारं भरतस्याभिषेचनम् । प्रवाजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२०॥ चतुर्दश हि वर्षाणि रामे प्रवाजिते वनम् । प्रजाभावगतस्नेहः स्थिरः पुत्री भविष्यति ॥२१॥ क्रोधागारं प्रविश्याद्य क्रुद्धवाश्वपतेः सुते । शेप्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२२॥ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः । रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥ २३॥ क्षेति ॥ १९॥ रामाभिषेकेत्यादिसार्ध श्लोक एकान्वयः। निगृह्य बलात्कृत्य, भरिमितिशेषः । रामप्रव्राजनभरताभिषेचनरूपी तो वरौ याचस्व ॥ २० ॥ चतुर्दशसङ्ख्या किमर्थेत्यत्राह-चतुर्दशति । प्रजाभावमतस्नेहः प्रजानां भावं अभिप्रायं गतः प्राप्तः स्नेहो यस्य स तथोक्तः । स्थिरः अप्रकम्प्यः ॥२३॥ एवमुपायमुपदिश्य उपायप्रवर्तनप्रकारमाह-क्रोधेति । प्रणयकलहादिना क्रुद्धाः स्त्रियो यत्र वसन्ति तत् क्रोधागारम् । अनन्तर्हितायां अनास्तृतायाम् |॥२२॥ मा स्मेति । तं दृष्ट्वा रुदन्ती शोकलालसा च सती एनं मा प्रत्युदीक्षेथाः मा चैनमभिभाषथा इत्यन्वयः । जगत्यां भूमो, शयानेति शेषः ॥२३॥ नष्टचेतनः मूछितः। त्वया सारध्यं कुर्वाणया । अपवाह्य अन्यत्र नीत्वा रक्षितः, तत्रापि तस्मिन् स्थले । शबैविक्षतः पुनयुद्ध विशेषेण त्वया रक्षित इत्यन्वयः। तत्रापि रक्षित इत्यनेन ततोप्यन्यत्र नीत्वा रक्षित इति ॥ १६-२० ॥ चतुर्दशेति । प्रजाभावगतस्नेहः-प्रजानां भावगतः हृदयगतः स्नेहः स्वविषयक स्नेहः यस्मिन् स तथोक्तः । स्थिरः अप्रकम्प्यः भविष्यति ॥ २१॥ क्रोधागारं क्रुद्धाः स्त्रियो यत्र शेरते तत्क्रोधागारम् । मलिनवासिनी मलिनवत्रधरा सती अन न्तहितायाम् अनावृतायां भूमौ शेष्व शयिता भव ॥ २२ ॥ मा स्मैनमिति । एनं दशरथं मा प्रत्युदीक्षेथाः, न पश्येदित्यर्थः । माभिभाषेथाः सम्भाषणं न कुरु । - 10. For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy