________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भू.
॥१३॥
स.२
Mबाहुश्च" इति च महापुरुषलक्षणदर्शनेन न ज्ञायते किम् । विभूतिद्वयनिर्वाहकबाहुः खलु। महाबाहुं 'बाहुच्छायामवष्टभ्य' इति छायास्मद्रक्षणे न पर्याप्ताटी .अ.कां. किम् । " ररक्ष धर्मेण बलेन चैव” इति धर्मबलमप्यस्तीत्याहुः रघुवीरम् । दीनान् दानेन राघवः' इति प्रसिद्धः खलु । 'आनृशंस्यं परो धर्मः' इति परेपामप्युपदेशपर्यन्तं खलु रक्षणम् । रघुवीरं रध्वपेक्षयास्यैव धर्मिष्ठता ज्ञायते खलु । रघु प्रति क्षुधार्तस्य मरणे तव पापं न भवतीत्युक्ते तूष्णी स्थितवान् । अयन्तु " अप्यहं जीवितं जह्याम्" इति खलूक्तवान् । महाबलं मनोबलयुक्तम् “नहि प्रतिज्ञा संश्रुत्यान त्यजेयं । एतद्वतं मम" इति।
इति तद्वचनं श्रुवा राजा तेषां मनःप्रियम् । अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ । राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ २४ ॥ वक्ष्यति । गजेन महातायान्तं गजेन त्वयादत्तकिरीटपट्टबन्धादियुक्तः शत्रुनयेनागच्छति चेत्तदा ज्ञायते । गजेन न स्थादिना, मत्तमातङ्गगामिनमिति । तद्मनोपमानगतिमता । महता अत्युन्नतेन सर्वशक्तिमता। आयान्तं महावीथीमध्ये प्रतिगृहाङ्गणमागतम् ।आयान्तं "एकः स्वादुन भुनीत" इति पुत्र कलत्रादिभिः सहानुभवरसमास्वादयामः। रामं सौन्दर्यगुणैः सकलमनोरञ्जकम् ।छत्रावृताननं दृष्टिदोषपरिहारायान्तरेण छत्रेणावृतमुखम् । दृश्यादृश्यक दशतया साकल्येन मुखदर्शनाभिलाषमुत्पादयन्तम् । अन्तरङ्गसुहृद्भिातातपपरिम्लानताशया भूचक्रच्छन्त्रेणाच्छादितमुखपङ्कजम् । छत्रावृताननं ५ N" एकच्छवां महीं भुते" इति लक्षणशास्त्रकथितसमवृत्तविशालोत्तमाङ्गत्वव्याकेन निरङ्कुशप्रशासनवशीकृतनिखिलभूपालपलयतानिरूपकेण छत्रेण पाण्डरेण परभागभावमापन्नेन नितरां प्रकाशितेन्दीवरसदृशमुखं, विशदीकृतमुक्तम् । रघुवीरमिति गजस्कन्धावस्थानसूचितो वीर्यविशेष उच्यते । महाबलं मत्तमातङ्गमपि तृणीकृत्य गमनसमर्थम् । महागजेन शत्रुनयनायान्तं गच्छन्तमित्यनुभवसाक्षिका सुपमाविशेषः सूच्यते । रामं स्वसौन्दर्येण I
गजमलङ्कुर्वाणमिव स्थितम् । छत्रावृताननं वदनप्रभामण्डलेनेव छत्रावरणेन जनितसौन्दर्यम् । एतैरभिषेकानन्तरभाविभिर्विशेषणैरभिषेकः कर्त्तव्य Mइति व्यञ्जनावृत्त्या प्रार्थ्यते ॥ २२॥ इतीति । इति पूर्वोक्तप्रकारेण । तद्वचनं तेषां पौरादीनां वचनं श्रुत्वा तद्वचनभङ्गचैव तेषां मनःप्रियं मनः Mसन्तोषं जाननप्यजानन्निव । जिज्ञासुः तन्मुखेनैव ज्ञातुमिच्छुः । इदं वक्ष्यमाणं वचनमब्रवीत् ॥२३॥ श्रुत्वेति । हे राजानः ! मे वचनं श्रुत्वेव नतु पूर्वा ॥१३॥
इच्छामः प्रार्थयामः ॥ २२ ॥ इतीति । अजाननिव-रामस्य सर्वातिशायित्वं तदभिषेकस्य सर्वसम्मतत्वं च जाननपि अजाननिष प्रजामुखाजिज्ञासुः ॥ २३॥ श्वत्वेति । मवचनानन्तरं वचनं विनैव मत्सुतो राजत्वेन वृत इति मम संशयो जायते तन्निवृत्तिर्भवद्भिः कार्येति भावः । हिंसकहस्तापतिताः प्रजाः कदा निस्तार
For Private And Personal Use Only