________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का. स०१०२
वा.रा.भू. अहो इति । अनघ.“पुत्रमन्त्ये तु कर्मणि" इत्युक्तपितृसंस्काररूपभाग्यविघटकपापरहित ! अहं हि तादृशपापवानिति भावः । येन कारणेन
त्वया शडनेन च सर्वेषु प्रेतकृत्येषु प्राप्तेषु राजा सत्कृतः ॥ १०॥ निष्प्रधानामिति । एकाग्रा अनाकुला । “अनाकुलेपि चैकाग्रः" इत्यमरः । सा NIन भवतीत्यनेकाया । ताम् आकुलामिति यावत् ॥११॥ समाप्तेति । शासिष्यति कार्येषु नियोक्ष्यतीत्यर्थः॥१२॥ पुरेति । सुवृत्तं शोभनं नियोगा|
अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः॥१०॥ निष्प्रधानामनेकारां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपिनायोध्यां गन्तुमुत्सहे ॥ ११॥ समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरंगते ॥ १२॥ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ १३॥ एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः । उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ १४॥ सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण । भरतो दुःखमाचष्टे स्वर्गतं पृथिवी पतिम् ॥ १५॥ ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ १६॥ ततस्ते भ्रातरःसर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः॥१७॥ सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ १८॥ सान्त्वयित्वा तु तां रामो रुदन्ती
जनकात्मजाम् । उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥१९॥ चरणरूपं वृत्तं यस्य तम् । कुतः कस्मात् पुरुषात् ॥ १३॥ एवमिति । अभ्येत्य अभिमुखो भूत्वा ॥ १४॥ सीत इति । दुःखमित्येतत् किया विशेषणम् । इत्युवाचेति पूर्वेणान्वयः ॥१५॥ तनि०-ते श्वशुरः त्वम्पत्यन्तप्रीतियुक्तः श्वशुरः । पित्रा हीनोसि लक्ष्मणेत्यनेन त्वमेव पित्रा हीनः नाहमिति गम्यते । “न संवृत्तः पिता मम " इति वक्ष्यमाणत्वात् ॥ १५॥ १६॥ तत इति । कियतामित्यतिकरणं द्रष्टव्यम् ॥ १७-१९॥
निष्प्रधानां नायरहिताम् । अनेकाग्राम आकुलामित्यर्थः ॥ ११॥ शासिष्यति कार्येषु नियोक्ष्यतीत्यर्थः ॥१२॥ सुवृत्तं शोभननियोगाचरणम् । कुतः कस्मात्पुरुषात ism१३॥ अभ्येत्य अभिमुखो भूत्वा ॥ १४ ॥ दुःखमित्येतक्रियाविशेषणम् ॥ १५॥ १६॥ तत इति । क्रिपतामित्यतिकरणं द्रष्टव्यम् ॥ १७-१९ ॥
HAMIT ॥३-४॥
For Private And Personal Use Only