________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आनयेति । इङ्गुदिपिण्याकं तपस्विभोज्यं नापसतरुवीजपिण्याकम् । अनिस्सारिततेल पिष्वा चूर्णीकृत्य पिण्डीकृतमिङ्दीबीजमेव पिण्याकत्वेनो पापचय्यते । "इड्दी तापसतरुः" इत्यमरः । चीरं वास उदकदानार्थम् । (चीरं मानार्थ परिधानम् ) उत्तरम् उत्तरीयं च ॥२०॥ सीतेति । अभितः॥ पश्चात् “ अभितः परितः" इत्यादिना एनामिति द्वितीया । सुदारुणा सुतरां दुस्सहा । गतिः दुःखिनां गतिः । एषा हि नानाद्यर्थ स्त्रीबालपुर
आनयेदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥२०॥ सीता पुरस्ताव्रजतु त्वमेनामभितो वजा अहं पश्चाद्गमिष्यामि गतिर्खेषा सुदारुणा॥२१॥ ततो नित्यानुगस्तेषां विदितात्मा महामतिः। मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥२२॥ सुमन्त्रस्तैर्नृपसुतैःसार्द्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥२३॥ ते सुतीर्थी ततः कृच्छ्रादुपागम्य यशस्विनः। नदीं मन्दाकिनी रम्यां सदा पुष्पित
काननाम् ॥२४॥ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥२५॥ स्सरा खल्वित्यर्थः । तथा च सूत्रम् “ सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियोऽये" इति ॥२१॥तत इति । नित्यानुगः कुलकमानुगतानुचरः। विदितात्मा ज्ञातात्मस्वरूपः॥२२॥२३॥ त इति । ते सीतालक्ष्मणरामाः । नियोपि उदकं दिशन्तीति शास्त्रसिद्धम् । शीघ्रस्रोतसं नदीमुपागम्य अकर्दमं तीर्थम् अवतारप्रदेशमासाद्य।तत हे तात ! ते तुभ्यमेतद्भववित्युच्चार्य उदकं सिषिचुः, ददुरित्यर्थः । नानमात्सिद्धम्। सीतायाः स्नानमात्रे इन्वयो वा । कृच्छादित्यनेन तेषां दुःखातिशयात् स्खलितगमनमुच्यते । सुतीर्थामित्यनेन पुण्यतीर्थत्वमुक्तम् । उपगम्येत्यनेन नदीतीरेपि कश्चित्कालं
रोदनाचार उक्तः। यशसिन इत्यनेन शास्त्रानतिकम उक्तः। रम्यामित्यनेन दुःखशान्तिहेतुत्वमुक्तम् । पुष्पितकाननामित्येन उदकदानसमाप्तिपर्यन्त सामनातपत्वमुक्तम् । शीघ्रस्रोतसमित्यनेन खानकाले स्रोतोभिमुखत्तमुक्तम् । शिवं शुद्धम् । अकस्मं तीर्थमासाद्येत्यनेन तीरे सेचनमुक्तम् ॥२४॥२५॥
आनयेति । इङ्गदिपिण्याकं तपस्विभोज्यं तापसतरूपिण्याकम् । उत्तरं चीरम् उत्तरीय वस्त्रम् । आहर देहीत्यर्थः ॥ २०॥ अभितः पश्चात सुदारुणा सुतरी दुस्सहा। गतिः दुःखिना गतिः। एषा हि स्नाना स्त्रीवालपुरस्सरेति । तथा च पितृमेधसूत्रे "सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियोऽने" इति ॥२१॥ नित्यानुगः कुलक्रमा गतानुचरः। विदितात्मा ज्ञातात्मस्वरूपः ॥२२॥२३॥ त इत्यादिश्लोकद्वयमेकं वाक्यम् । ते सीतालक्ष्मणरामाः । शीघ्रस्रोतसं नदीमुपागम्य । विकर्दमें तीर्थम् अव |
For Private And Personal Use Only