________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥२०५॥
बा.रा.भू.दानप्रकारमाह-प्रगृह्येत्यादिना ॥ २६ ॥ दानमन्त्रमाह-एतदित्यादिना ॥ २७ ॥ तत इति । भ्रातृभिः सह मन्दाकिनीतीरात् प्रत्युत्तीर्य्य पितुर्निवापं पिण्डप्रदानं चकार मन्दाकिनीती रात्समुत्तीय्यैत्युदकदानदेशात् किंचित्प्रदेशान्तरगमनवचनात् सपिण्डीकरणमेत्र कृतमित्यवगम्यते । दशाहात्यये ॐ उदकदानं विना पिण्डदानस्याचोदितत्वात् । उदकसेचनवत् कनिष्टेन लक्ष्मणेन पिण्डदानानुकेश्व ॥ २८-३२ ।। तेषामिति । प्रतिश्रुत्कः
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २६ ॥ एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुत्तिष्ठतु ॥२७॥ ततो मन्दाकिनीतीरात प्रत्युत्तीर्य्यं स राघवः । पितुश्चकार तेजस्वी निवार्षं भ्रातृभिः सह ॥ २८ ॥ ऐडदं वदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत् ॥ २९ ॥ इदं मुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ ३० ॥ ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ ३१ ॥ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ ३२ ॥ तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्भिरौ । भ्रातॄणां सह वैदेह्याः सिंहानामिव नर्दताम् ॥ ३३ ॥ महाबलानां रुदतां कुर्वतामुदकं पितुः । विज्ञाय तुमुलं शब्द त्रस्ता भरतसैनिकाः ॥ ३४ ॥ अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् । तेषामेव महा ञ्छन्दः शोचतां पितरं मृतम् ॥ ३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिध्वनिः ॥ ३३ ॥ महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् | त्रस्ताः किं भविष्यतीति घिया उद्विग्नाः । उद्वेगानन्तरं निश्चित्य वदन्ति स्मेत्याह ७ अनुवन्नित्यादिना । मृतं पितरमुद्दिश्येति शेषः ॥ ३४ ॥ ३५ ॥
ॐ तरणप्रदेशं समासाद्य ततः तात एतत्ते भवत्विति उच्चार्य राज्ञे उदकं सिषिचुः ददुरित्यर्थः ॥२४-२७॥ तत इति । स राघवः भ्रातृभिस्सह मन्दाकिनीतीरात्प्रत्यु तीर्य पितुर्निवार्षं पिण्डप्रदानं चकारेति सम्बन्धः ॥ २८-३२ ॥ प्रतिश्रुत्कः प्रतिध्वनिः ॥ ३३ ॥ महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् ॥ ३३-३५ ।।
For Private And Personal Use Only
टी.अ.कॉ. स० १०२
॥ ३०५ ॥