________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
%3D
वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः" इति पूर्वप्रकृतदहरविद्याकरणमन्त्रप्रणवप्रकृतिभूताकारवाच्यो महेश्वरः | इत्युक्तेः । दहरोपास्यश्चापहतपाप्मत्वादिगुणकः पुरुषोत्तमः “स उत्तमः पुरुषः" इति तत्समानप्रकरणे छान्दोग्ये श्रवणात् । अपहतपाप्मत्वं च
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः । गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ ३२॥ तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः।न चैव चके गमनाय सत्त्ववान मतिं पितुस्तद्वचने व्यवस्थितः ॥३३॥ तदद्भुतं स्थयमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः। न यात्ययोध्यामिति दुःखितोऽभवत् स्थिर प्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ३४॥ तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाश्रुकलाश्च मातरः। तथा ब्रुवाणं भरतं प्रतुष्टवुः प्रणम्य रामं च ययाचिरे सह ॥३५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥१०६॥
-
रुद्रस्य नास्ति "अनपढ़तपाप्मा वा अहमस्मि" इति रुद्रेणेवोक्तेः। भूतसंहाराधिकृतस्य रुद्रस्य भूतेषु करुणा च गगनकुसुमतुल्या। अतः "स। एकाकी न रमते । न ततो विजुगुप्तितः" इत्यादिश्रुतिस्मृत्यादिभिः सुप्रसिद्धापारकारुण्यवात्सल्यादिगुणगणः पुरुषोत्तम एव महेश्वर इतिदिक॥३१॥NI
३२॥ तथेति । गमनाय अयोध्या प्रतीति शेषः । तद्वचने तस्मिन् वचने ।। ३३ ॥ तदद्भुतमिति । समं युगपत् ॥३४॥ तमिति । नेगमयूथवल्लभाः निगमः पुरंतत्र भवाः नैगमाः। “निगमो निश्चये वेदे पुरे पथि वणिक्पथे" इति वैजयन्ती। यूथवल्लभा गणमुख्याः । विसंज्ञाश्रुकलाः विगतसंज्ञाः अश्रु किनाश्चेत्यर्थः ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥१०६॥
विति सम्बन्धः ॥ ३१ ॥ ३२ ॥ तथाहीति । गमनाय, अयोध्या प्रतीति शेषः । तद्वचने तस्मिन्वचने ॥ ३३ ॥ तदिति । समं युगपत् ॥ ३४ ॥ नैगमयूषवल्लभाः | isiनिममः पुरं तत्र भवाः नैगमा, पौरा इति यावत । " निगमो निश्चये वेदे पुरे चैव वणिक्पथे" इति वैजयन्ती । यूथ वल्लभाः गणमुख्याः । विसंज्ञाश्रुकलाः
विगतसंज्ञाः अश्रुक्तिन्नाश्चेत्यर्थः ॥३५॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्षायां षडुत्तरशततमः सर्गः॥१०६॥
For Private And Personal Use Only