________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भू.
गार्हस्थ्यधर्मः कथं त्यज्यत इत्याह-चतुणीमिति ॥ २२॥ स्वशत्यापि भवतैव राज्यं पालयितव्यमित्याह-श्रुतेनेति । श्रुतेन विद्यया । स्थानेनशटी.अ.का. पदेन, प्राप्तिक्रमेणेति यावत् ॥ २३ ॥ कथमेवमुच्यते बालत्वस्य ममापि तुल्यत्वात् भवदपेक्षया अहं कियान्वृद्ध इत्यत आह-हीनेति । हीनबुद्धिम. १०६
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमि भवति तिष्ठति ॥ २३॥ हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् । भवता च विनाभूतो न वर्तयितुमुत्सहे ॥ २४ ॥ इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । अनुशाधिस्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २५ ॥ इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह । ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः॥२६॥ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने वज। विजित्य तरसा लोकान् मरुद्भिरिव वासवः॥ २७ ॥ ऋणानि त्रीण्यपाकुर्वन् दुहृदः साधु निर्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवा त्रानुशाधि माम् ॥ २८॥ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने । अद्य भीताः पलायन्तां दुर्लदस्ते दिशो दश ॥ २९ ॥ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ ३० ॥ शिरसा
त्वाऽभियाचेऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः॥३१॥ गुणः सद्गणबुद्धिरहितः वर्तयितुं स्थातुं भवता विना तूष्णी स्थातुमपि नोत्सहे, किंपुना राज्यं कर्तुमिति भावः ॥२४॥२५॥ इहेति । सह संभूय ॥ २६ ॥ अभिषिक्त इति । विजित्य स्थित इति शेषः । मरुद्भिदेवैः॥२७॥ रामं राज्याङ्गीकरणाय प्रोत्साहयति-ऋणानीत्यादिना । दुर्हदः शन ॥२८॥२९॥ आक्रोशमिति । आकोशं शापम् । “शाप आक्रोश आक्षेपः" इति हलायुधः । जनकर्तृकमिति शेषः। तत्रभवन्तं पूज्यम् । तत्रभवा नत्रभवानितिशब्दो वृद्धः पूज्ये प्रयुज्यते ॥ ३० ॥ शिरसेति । मयि बान्धवेषु च करुणां कुर्विति सम्बन्धः । महेश्वरो विष्णुः । “यझेदादी स्वरः प्रोक्तो श्रुतेनेति । श्रुतेन विद्यया । स्थानेन स्थित्या च बालः ॥ २३ ॥ ममापि तथात्वादित्यत आह-हीनेति । हीनवुद्धिगुणः सद्गुणबुद्धिरहितः । वर्तयितुं स्थातुं भवता ॥३१५॥ विना तूष्णीं स्थातुमपि नोत्सहे किंपुनः राज्यं कर्तुमिति योजना ॥ २४ ॥ २५॥ इहेति । सह सम्भूय ॥ २६ ॥ विजित्य स्थित इति शेषः ।। २७ ॥ राज्याङ्गीकर णाय प्रोत्साहयति-ऋणानीत्यादिना ॥ २८ ॥ २९ ॥ आक्रोशं शापम् । तत्रभवन्तं पूज्यम् । किल्बिषात् अपवादजन्यदुरितात् ॥ ३०॥ मयि बान्धवेषु च करुणां
SA
For Private And Personal Use Only