________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmander
पा.रा.भ.
पुनरित्यादि । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यगभिपूजितः ॥१॥२॥ काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामो मोटी .अ.का. हेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेत्वन्तरमाह-पुरेत्यादिना । राज्यशुल्कं समाश्रौषीत् तव पुत्रिकायां योजनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञा कृतवान् ॥ ३ ॥ दैवासुर इति । देवासुरे देवासुरसम्बन्धिनि । वरं वरद्वयम् ॥ ४॥ तत इति । तव माता सम्प्रतिश्राव्य शपथं कारयित्वा। ततः द्वौ
पुनरेवं ब्रवाणं तं भरतं लक्ष्मणाग्रजः। प्रत्युवाच ततः श्रीमान ज्ञातिमध्येऽभिसत्कृतः॥१॥ उपपन्नामिदं वाक्यं यत्त्वमेवमभाषथाः। जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥२॥ पुरा भ्रातः पिता नः स मातरं ते समुद्ध हन् । मातामहे समाश्रीषीद्राज्यशुल्कमनुत्तमम् ॥३॥ देवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः। सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ ४॥ ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी। अयाचत नरश्रेष्ठं द्वौ वरौ वर
वर्णिनी ॥५॥तव राज्यं नरव्याघ्र मम प्रवाजनं तथा। तो च राजा तदा तस्यै नियुक्तःप्रददौ वरौ ॥६॥ लावरी अयाचतेति सम्बन्धः ॥५॥ याच्भाप्रकारमाह-तवेत्यादिना । ननु कैकेयी स्वोराहकाले कन्याशुल्कत्वेन भरतस्य प्राप्तं राज्यं वरविषयत्वेन Koकथमयाचत ? उच्यते-बाल्यवृत्तान्तत्वाचिरकालान्तरितत्वाच् सन्निहितं वरद्वयमेव याचितवतीति न दोषः। मध्येप्राप्तस्यापि वरदयस्य " किंन
स्मरसि कैकेयि" इति मन्थरया स्मारितत्वात् चिरकालवृत्तान्तस्य विस्मरणमुपपन्नमेव । ननु दशरथ उदाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं रामाय । पुनरिति । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यक्प्रपूजितः ॥ १॥ २॥ को हि धर्मार्थयोहीनं कर्म स्त्रियाः प्रियचिकीर्षुस्सन कुर्यादित्यनेन कामुकेन तातेनोक्तं न कर्तव्यमित्युक्तम् । तत्तथा भवतु, अकामुकेन तेन स्वस्थावस्थायां कृतमवर्जनीयं हेत्वन्तरमप्यस्तीत्याह-पुरा भ्रातरित्यादिना । राज्यशुल्क समाश्रोषीत् ते तव पुत्रिकायां यो जनिष्यते तस्मै राज्यं दास्थामीति प्रतिज्ञां कृतवानित्यर्थः ॥३॥ देवासुरे देवासुरसम्बन्धिनि । बरं वरद्वयम् ॥४॥ संमतिश्राव्य शपथं कारयित्वा ततो द्वौ वरी अयाचतेति सम्बन्धः । ननु दशरथ उद्वाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं कथं रामाय दातुमुद्युक्तवानिति चेत्, सत्यम्, “उद्वाह काले| रतिसम्प्रयोगे प्राणात्यये सर्वधनापदारे । विप्रस्य चार्थे ह्यन्तं वदेषुः पचानृतान्याहुरपातकानि ।" इति न्यायेन दोषाभावं हदि निधाय तथाकृतवानित्यदोषः १५॥ तथा च उमासंहितायां पार्वती प्रति शिववचनम् " पट्टाभिषेकसमये भवेयं स्मारितो ह्यहम् । त्वया धान्येन भूपाल तथा चेत्करवाण्यहम् । इत्वं प्रतिज्ञामकरोदा M हिताग्न्यप्रणीनृपः।" इति कैकेयीविवाहसमये केकमदशरथसङ्केत्तस्य विद्यमानत्वाच्चादोषः । याचनाप्रकारमाह-तव राज्यमिति। नियुक्त कैकेय्येति शेषः ॥५॥६॥
For Private And Personal Use Only