SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir एवं किल्विपकल्पित इति यदि न गृह्यते । तत्राग्रहणनिमित्ते । मे दुःखं जायते । धर्मसङ्गश्च एतादृशधर्मसङ्गश्च विगर्हितः॥ १३॥ तस्मात् मनसापि तन कर्त्तव्यमित्याह-मनसेत्यादिना ॥१४॥ मम विवासनं दैवकृतम् नतु कैकेयीकृतमिति पूर्व रामोक्तमनूद्य परिहरति-यद्यपीत्यादिना । तयोः पित्रो प्रतिपत्तिः अभिषेकविघटनविषया बुद्धिः । देवी चापि देवकृतैवेति ते मतम्, यद्यपि तथापि ते त्वया तत उपेक्षणीयम् । तदपि दैवमपि मम न रोचते । १५॥ उपेक्षणीयतायां हेतुमाह-विक्लव इति । विक्लवः कातरः। वीर्यहीन इत्यस्य प्रतियोगितयोक्तं वीरा इति । विवव इत्यस्य प्रतियोगितयोक्तं मनसापि कथं कामं कुर्यास्त्वं कामवृत्तयोः। तयोस्त्वहितयोनित्यं शश्वोः पित्रभिधानयोः ॥ १४ ॥ यद्यपि प्रति पत्तिस्ते दैवी चापि तयोर्मतम् । तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥१५॥ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते। वीराः सम्भावितात्मानोन दैवं पर्युपासते॥ १६ ॥ देवं पुरुषकारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥१७॥ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च । दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ १८ ॥अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः। यदैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ १९॥ संभावितात्मान इति । संभावितः सम्यक् प्रापितः दृढ इतियावत् । आत्मा मनो येषां ते तथा, धीरा इत्यर्थः । नोपासते नाश्रयन्ति ॥ १६॥ कुतो नाश्रयन्तीत्यपेक्षायां पौरुषवतो दैवेन प्रयोजनहान्यभावादित्याह-देवमिति । पुरुषकारेण पुरुषबलेन । देवं बाधितुम् अतिक्रम्य वर्तितुम् यः समर्थः सप देवेन विपन्नार्थः विहतप्रयोजनः सन् नावसीदति न क्लिश्यति ॥ १७॥ पुरुषकारापेक्षया देवस्य दुर्बलत्वे प्रत्यक्ष प्रमाणयति-द्रक्ष्यन्तीति । पौरुषं। सामर्थ्यम् । व्यक्तिः प्रबलदुर्बलविवेकः । व्यक्ता स्फुया भविष्यति ॥ १८॥ तदेव स्पष्टमाइ-अद्येति । यदैवात् यस्मादेवात् । आहतं विनितम् । ते राज्याभिषेचनं दृष्टं तदेवं मत्पौरुषहतं द्रक्ष्यन्ति ।। १९ ॥ इत्यर्थः । किक्ष धर्मसङ्गश्च गर्हितः एवंविधधर्माचरणं लोकबिरुद्धमित्यर्थः ॥ १३ ॥ १४ ॥ यद्यपीति । तयोः पित्रोः प्रतिपत्तिः अभिषेकविघटनविषया बुद्धिः दैवी चापि देवकृतैवेति ते मता, यद्यपि तथापि ते त्वया उपेक्षणीयम् तदपि देवमपि मे न रोचत इति योजना ॥ १५ ॥ विक्लव इति । सम्भावितात्मानः सर्वलोकोप श्लाघनीययशोवीयर्यादिमन्तः ॥ १६ ॥ देवमिति । पुरुषकारेण पौरुषेण न देनेति । विपन्नार्थः हतप्रयोजनः ॥ १७ ॥द्रक्ष्यन्तीति । देवस्य च पौरुषस्य च पौरुषं शौर्यम् । व्यक्तिः प्रबलदुर्बलविवेकः । व्यक्ता स्फुटा भविष्यति ॥ १८ ॥ अद्येति । अभिषेचनं यदैवात् यस्मादेवादाहतं विनितं सत् दृष्टं तदेवं - For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy