________________
Acharya Shri Kalgarsur Gyanmandir
www.kabatirth.org
Shri Mahavir Jain Aradhana Kendra
चा.रा.भ.
॥१४॥
अत्यङ्कशमिति । अत्यशम् अतिकान्ताङ्कुशव्यापारम् । उद्दामं छिन्ननिगलम् । मबलोतंमदवलाभ्यां गर्विष्ठम् । प्रधावितं दुर्निवारं स्वच्छन्दगमनं गजटी .अ.को मिव दुर्निवारत्वेन त्वभिमतं देवं पौरुषेण निवर्तये ॥२०॥ लोकपाला इति । ते प्रसिद्धाः। हे राम! ते तवाभिषेचनमिति वा । नविहन्युः न विहन्तुं शक्ताः। स. २३ कृत्स्नाः अन्यूनागा२३॥ राजत्वं सिद्धवत्कृत्याह-राजनिति । मिथः रहसि । “मिथोन्योन्यरहस्ययोः" इति वैजयन्ती। तथा त्वां प्रत्युक्तप्रकारेण ॥२२॥
अत्यङ्कशमिवोद्दामं गजमदबलोद्धतम्। प्रधावितमहं देवं पौरुषेण निवर्तये ॥२०॥ लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम् । न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥२१॥ यैर्विवासस्तवारण्ये मिथो राजन् सम थितः ।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥२२॥ अहं तदाश छेत्स्यामि पितुस्तस्याश्च या तव ।
अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ २३॥ मद्रलेन विरुद्धाय न स्यादैवबलं तथा। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥२४॥ ऊर्व वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् । आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २५॥
पूर्व राजर्षिवृत्त्या हि वनवासो विधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥२६॥ अहमिति । तत्तस्मात् या तवाभिषेकविधातेन द्वारेण पुत्रराज्याय वर्तते प्रवर्तते । तस्याः पितुश्च आशाम् अतितृष्णाम् आशा दिगतितृष्णयोः "| इति वैजयन्ती ॥२३॥ मद्दलेनेति । मलेन विरुद्धाय जनाय । ममोग्रं पौरुषं दुःखाय यथा प्रभविष्यति तथा दैवबलं न स्यात सुखाय न भवेत ॥२४॥न कदाचिदपि भरतस्य राज्यप्राप्तिरस्तीत्याह-ऊमिति । ऊर्ध्वमित्यस्य विवरणं वर्षसहस्रान्त इति । प्रजापाल्यं प्रजापालनम् । स्वार्थे । यत्प्रत्ययः । उर्ध्व वर्षसहस्रान्ते त्वयि वनं गते सति वानप्रस्थाश्रमस्थे सति अनन्तरं प्रजापाल्यम् आर्यस्य ते पुत्राः करिष्यन्ति ॥ २५॥ मदुक्त मत्पौरुषहतं जना द्रक्ष्यन्ति ॥ १९ ॥ अत्यङ्कुशमिति । अत्यनुशम् अतिक्रान्ताङ्कुशव्यापारम् , उद्दामम् उत्कृष्टदामम् , विशृङ्खलमित्यर्थः । प्रधावितम् आभि मुख्येनागतम् ॥ २० ॥ २२ ॥ यैरिति । मिथः रहस्ये ॥ २२ ॥ अहमिति । तदाशा तामाशाम् ॥ २३ ॥ मदलेनेति । महलेन, विरुद्धाय विरुद्धजनस्य उग्रं प.मम पौरुष यथा दुःखाय प्रभविष्यति तथा देवबलं तस्य न स्यात तथा सखायन प्रभविष्यतीत्यर्थः ॥ २४ ॥न कदाचिदपि भरतस्य राज्यमातिरस्तीत्याह-वि.
ऊर्द्धमिति । वर्षसहस्रान्ते त्वयि वनवासं प्राप्ते सतीत्यर्थः। प्रजापाल्य प्रजापालनम् । आर्यपुत्राः आर्यस्य तव पुत्राः, तदानीमपि राज्यपरिपालने नान्यस्याव काश इत्यर्थः ॥ २५ ॥ स्वोक्तवनवासः अशेषजनसम्मत इत्याह-पर्वराजर्षिवृत्त्येति । पुत्रवत प्रजापालननिमित्तम् प्रजाः पुषेषु निक्षिप्प पश्चाद्धि वनवासः । पूर्व
॥१४॥
For Private And Personal Use Only