SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyarmandir स इति । याच्यमानः निवर्तस्वनिवर्तस्वेति प्रार्थ्यमानः । सत्यं सत्यप्रतिज्ञम् ॥ ४॥ अवेक्षमाण इति । स्वाः प्रजा इव स्वान्यपत्यानीव ॥५॥ स्वेन । पितृवचनपरिपालनस्यावश्यकर्त्तव्यत्वात् प्रजानुरागेण ताभ्यो हितमुपदिशति-या प्रीतिरित्यादिना ॥ ६-८॥ स हीति। हि यस्मात् कारणात् भरतो, स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा । कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥४॥ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव । उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ ५॥ या प्रीतिर्बहुमानश्च मय्ययोध्या निवासिनाम् । मत्प्रियाथै विशेषेण भरते सा निवेश्यताम् ॥६॥ स हि कल्याणचारित्रः कैकेय्यानन्दवर्द्धनः । करि ष्यति यथावदः प्रियाणि च हितानि च ॥७॥ ज्ञानवृद्धो वयोवालो मृदुर्वीर्यगुणान्वितः । अनुरूपः स वो भर्ता भविष्यति भयापहः ॥८॥ स हि राजगुणैर्युक्तो युवराजः समीक्षितः । अपि चापि मया शिष्टैः कार्य से भर्तृशासनम् ॥ ९॥ न च तप्येद्यथा चासौ वनवासं गते मयि । महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥१०॥ यथायथा दाशरथिर्धर्म एव स्थितोऽभवत् । तथातथा प्रकृतयो रामं पतिमकामयन् ॥११॥ वः युष्माकं युवराजः समीक्षितः, राज्ञेति शेषः । अतो मया शिष्टैरवशिष्टेः लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि भर्तृशासन कार्यम् । अपि चेति वक्तव्यान्तर समुच्चये ॥ ९॥ नेति । मयि वनं गते सति असौ महाराजः यथा न सन्तप्येत् मम प्रियचिकीर्षया तथा कार्यः ॥१०॥ यथेति । धर्मे पितृवचनपरि । पालनरूपे धर्मे । तथातथा प्रकृतयो रामं पतिमकामय आदौ राजा ज्येष्टं भवन्तमेव अस्मद्रक्षणार्थ युवराजत्वेन कल्पितवान् । अयमों भवता, स इति । याच्यमानः निवर्तस्वेति प्राय॑मानः । सत्य सत्यवम्तम् ॥ ४॥ स्वाः प्रजाः इव स्वपुत्रानिव ॥ ५ ॥ अयोध्यानिवासिना युष्माकमिति शेषः ॥ ६॥स हीति । प्रियाणि इह लोके सुखकराणि, हितानि परलोकार्थमनुष्ठेयानि, वर्णाश्रमाचारादीनि ॥ ७ ॥ वयोवालोऽपि ज्ञानादिना वृद्धः। मृदुरपि वीर्यगुणान्वितः 10 स हीति । हि यस्मात भरतः, वः युष्मदर्थम पुवराजः समीक्षितः निश्चितः, राज्ञ ते शेषः । अतो मया शिष्टेरपि लक्ष्मणशत्रुघ्नादिभिः सर्वैरपि भर्तुः राज्ञः शासनं । नियोगः कार्यमिति सम्बन्धः ॥९॥१०॥ यथायथेति । धर्ममेवास्थितोऽभवत् धर्ममेव परिगृहाति । धर्म पितवाक्यपरिपालनरूपे वा, रामं पतिमकामयन् ॥११॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy