________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
यतो धर्म एवं कर्तव्यः अत आह-गुरुरिति । गुरुः धनुर्वेदनीतिशास्त्राद्युपदेशात् । यदिवेत्येकनिपातो वाथें । अपिचतिवत् । धर्म सत्यप्रतिज्ञत्वरूप मवेक्ष्य तत्परिपालनायेत्यर्थः । यत्कार्य व्यादिशेत् नियुञ्जीत तत्कर्म अनृशंसवृत्तिः को न कुर्यात्, यो न करोति स केवलं नृशंस इतिभावः ॥५८॥ स इति । सोहम् अनृशंसोऽहं । पितुः प्रतिज्ञा वरदानहेतुकभरताभिषेकमद्विवासनरूपांप्रतिज्ञामकर्तुं न शक्रोमि।अवश्यं कुर्यामित्यर्थः । तत्र हेतुमाह स
गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षाद यदि वापि कामात् । यद्यादिशेत् कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः ॥५८ ॥ स वै न शक्नोमि पितुः प्रतिज्ञाभिमामकर्तुं सकलां यथावत् । स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्तास गतिःस धर्मः॥ ५९॥ तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने । देवी मया सार्द्धमितोऽपगच्छेत् कथंस्विदन्या विधवेव नारी ॥ ६॥ सा माऽनुमन्यस्व वनं वजन्तं कुरुष्व नः
स्वस्त्ययनानि देवि। यथा समाप्ते पुनरावजेयं यथा हि सत्येन पुनर्ययातिः॥६॥ हीति। आवयोः मम भरतस्य चेत्यर्थः । नियोगे गुरुः प्रभुरित्यर्थः । देव्याः कौसल्यायाः । तथा च देव्यापि तद्वचनं नातिक्रमणीयमिति भावः । धर्मः अलौकिकश्रेयस्साधनम् ॥ ५९ ॥ देव्याश्चेत्यस्याशयमुहाटयति-तस्मिन्निति । धर्मराजे धर्मप्रवर्तके । विशेषतः पूर्वराजापेक्षया विशिष्य । स्वे पथि स्वासाधारणे पथि धर्ममार्गे । वर्तमाने स्वमर्यादानतिलविनीत्यर्थः । तस्मिन् गतिभूते भर्तरि जीवति देवी कृताभिषेका महिषी, सहधर्मचा रिणीति यावत् । मया पुत्रेण सह । अन्येव या काचित् स्त्रीव । कथंस्वित् कथं वा वनम् अपगच्छेत्, अभर्तृकाया एव पुत्रेण सह वनगमनमुचितमिति |भावः ॥ ६० ।। सेति । सा जीवद्भर्तृका खम् । मा माम् । अनुमन्यस्व अनुजानीहि । इतःपूर्व वनगमनं प्रति सीताभिप्रायस्यापरिज्ञातत्वात “दीप्तमनि मरण्यं वा यदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमुपधारय ।" इत्युक्त्या लक्ष्मणाभिप्रायस्य ज्ञातत्वाच्च नः इत्येतदावयोरित्यस्मिन्नर्थे इत्यत आह देष्य इति । अर्थपरः कवलार्थपरः । कामात्मता केवलकामपरता ॥ ५७॥ गुरुरिति । गुरुत्वं धनुर्वेदायुपदेशात् ॥ ५८ ॥ स इति । इमां सकला संपूर्णाम् अकर्तुं न शक्नोमि नियोगे प्रभुरिति शेषः । मातुः स्वेन सह गमननिषेधायाह देव्याति । भर्तृत्वात्स एवास्था गतिः, न तु पुत्रः । सगतिः सधर्म इति । पाठे-तेन सगतिः समानगतिरेषा । सहि तच्छन्दस्य बुद्धिस्थपरामर्शकत्वात्तेन सहवास एवास्या धर्मः, न तु मया सह बास इत्यर्थः ॥ ५९ ॥ ६० ॥ सेति ।
For Private And Personal Use Only