________________
www.kabatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandie
टी.अ.कां.
पा.रा.भ. परमो लोके' इत्यादिना पूर्व सङ्कहेणोक्तं प्रपञ्चयति-धर्मेति । तातेति सान्त्वसम्बोधने । किलेति प्रसिद्धौ । लोक इति मोक्षव्यावृत्तिः । धर्मफलोदयेषु neधर्मस्य फलभूतानां सोख्यानामुदयेषु प्राप्तिषु । समीक्षिताः उपायत्वेन निश्चिताः ये धर्मार्थकामाः ते सर्वे तत्र धर्म स्युः । धर्म एवानुष्ठिते सौख्याति शयप्रदा नस्वभावाः सर्वे पुरुषार्थाः सिद्धयन्तीति भावः । अवार्थे मे असंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । उक्तार्थे दृष्टान्तमाह-भायें।
यस्मिंस्तु सर्वे स्युरसन्निविष्टाधर्मो यतः स्यात्तदुपक्रमेत ।
देष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ॥५७॥ त्यादि । यथा भार्या वश्या अनुकूला सती धर्म जनयति, अभिमता प्रिया कामम्,सुपुत्रा सती अर्थम् । सुलक्षणसुलग्नप्रभवपुत्रे जाते हि पितुराः सिद्ध्य Kान्तीति तथा सर्वपुरुषार्थानां धर्म एवं निदानम् । तथाहि धो हि धमहेतुरर्थहेतुः काम्यमानस्रक्चन्दनवनितादिहेतुश्च, अतो धर्म एव समाश्रयणीय
इति भावः। यद्वा लोके धर्मादयः फलसाधनत्वेन समीक्षिताः शास्त्रादिभिखगतास्ते सर्वे तत्र फलोदयेषु स्युः समर्थाः स्युः । मे अशंसयं मया निश्चितमित्यर्थः । यथा उक्तगुणविशिष्टा भार्या फलसाधनं तथेति । अस्मिन् पक्षे अध्याहारादिक्केशो नास्ति उत्तरश्लोकानुरूप्यं च ॥५६॥ एवं धर्मा। दीनां फलसाधनत्वं निर्णीतम् तेष्वविशेषादन्यतमस्याश्रयणीयत्वे प्राप्ते आइ-यस्मिन्निति । यस्मिन् कर्मणि आश्रीयमाणे । सर्वे अर्थायलंपः असन्नि विष्टाःन प्रविशन्ति, न सम्भवन्तीति यावत् । किन्तु यतो धर्मः यस्माद्धर्म एव स्यात्तदारभेत । अथवा यस्मिन् कर्मणि सर्व धर्मार्थकामाः असंनिविष्टाः स्युः अविद्यमाना भवेयुः तत् कर्म नोपक्रमेत । यतः यस्मात्कर्मणः धर्मः स्यात् तदुपक्रमेत । प्रथमयोजनायामर्थकामयोः संनिनेशे को दोष इत्यत्राह द्वेष्य इति । तस्मादर्थकामो परित्यज्य केवलधर्मपरो भवेदित्यर्थः ॥२७॥ याह-धर्मेति । धर्मफलोदयेषु धर्मफलभूतानां सौख्यानामुदयेषु प्राप्तिषु ये धर्मार्थकामाः समीक्षिताः खलु कारणत्वेन सभ्यग दृष्टाः खलु । मन्वादिभिरिति शेषः । ते सर्वे धर्मार्थकामाः तब तस्मिन्नेव धर्म असंशयं स्युः त्रयोप्यनुष्ठिता भवेयुरिति मे मतमिति । अत्र दृष्टान्तः-भायति । एकैव भायों पूर्वकृतपुण्येन लब्धा भर्तु श्या अनुकला धर्म जनयति, अभिमता भिया कामं जनयति, सुपुत्रा सती अर्थ सम्पादयति॥५६॥ यस्मिन्निति । यास्मिन् कर्मणि सर्व धर्मार्थकामाः असन्निविष्टाः। स्युः अविद्यमाना भवेयुः तत्कर्म नोपक्रमेत । यतः यस्मात कर्मणः धर्मः स्याद तदुषक्रमेत " अर्थशास्त्रानु बलबद्धर्मशास्त्रमिति स्थितिः" इति स्मरणात् । कुत
॥८
॥
For Private And Personal Use Only