________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. सहितं सद्म" विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि" इति वैजयन्ती। उदासीनः निरुत्सुका, निर्विण्ण इति यावत् ॥३॥ नहीति । तस्मात् रथ्याटी .अ.का ॥१२२॥ शिगमनस्याशक्यत्वात् । प्रासादानितिपाठः । प्रासादादितिपाठे ल्यब्लोपे पञ्चमी क्लिष्टा ॥ ४॥ दीनत्वे हेतुमाह-पदातिमित्यादिना ॥ ५ ॥ यमिति ।
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः । आरुह्य तस्मात् प्रासादान दीनाः पश्यन्ति राघवम् ॥४॥ पदातिं वर्जितच्छवं रामं दृष्ट्वा तदा जनाः। ऊचुर्बहुविधा वाचः शोकोपहतचेतसः॥५॥ यं यान्तमनुयाति स्म चतुरङ्गबलं महत् । तमेकं सीतया सार्द्धमनुयाति स्म लक्ष्मणः॥६॥ ऐश्वर्यस्यरसज्ञस्सन कामिनां चैव कामदः। नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ ७॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥८॥ अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्ण
ताम् ॥ ९॥ अद्य नूनं दशरथः सत्त्वमाविश्य भाषते । न हिराजा प्रियं पुत्रं विवासयितुमिच्छति ॥१०॥ एक मुख्यम् ॥६॥ ऐश्वर्यस्यति । रसज्ञः सङ्घहसुखज्ञः । कामिनाम् अर्थकाशिणां कामदःअभीष्टधनप्रदः । अनृतम् अनृतवचनम् । कर्तुं धर्मगौरवात् पितृशुश्रूषणवचनकरणविधेयत्वादिरूपधर्मविषयकबहुमानात् ॥७-९॥ अद्येति । सत्त्वं जन्तुं “सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । पिशाचमिति यावत् । मन्दिराणि विमानशिखराणि । विमानं सप्तभूमिक सद्म। उदासीनः निरुत्सुकः, व्यलोकयत् । राममिति शेषः ॥३॥ न हीति । तस्मात् बहुजनाकुलत्वे रथ्यायां । गन्तुमशक्यत्वात । आरुह्य प्रासादानारुह्य प्रासादात्प्रासादारोहणरूपोपायादेव पश्यन्ति । प्रासादानिति वा पाठः ॥ ४ ॥ दीनत्वे हेतुमाह-पदातिमिति ॥ ५॥ ता पवाह यमिति ॥६॥ ऐश्वर्यस्येति । रसज्ञःविषयानुभवचतुरः, पितरम् अनृतम् अनृतवचनयुक्तं कर्तुम् । वचनं धर्मगौरवादितिपाठे-बचनं पितृवचनम् । अनृतं कर्तुम् । धर्मगौरवात पितृवचनकरणरूपधर्मविषयकबहुमानात ।। ७-९॥ अद्येति । अद्य प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः । सत्वं जन्तुम, पिशाचमिति यावत् । आविश्य| L
स-सच्चं साधुगुणम् । आविश्य आलम्ब्य । भाषते नवन गच्छति, रामं प्रीति शेषः । कुत इत्यत आह-न हीति । यद्वा सच्च कैकय्यादिरूपपिशाचम् । आविश्वालम्ब्य भाषते वनं गन्हेति, न प्रकृतितः । कुत हत्यत आह नहीति । " सर्च गुणे पिशाचादौ" इति विश्वः ॥ १० ॥
For Private And Personal Use Only